SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाताधर्मकथा कच्छुल्लनारदं समाष्टपदानि प्रत्युद्गच्छति, नारदाभिमुखमायाति,मत्युद्गत्य'तिक्खुत्तो' त्रिः कृत्वः - त्रिवारं, 'आयाहिणपयाहिणं' आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते, नमस्यति वंदित्वा, नत्वा, महाहण-महतां योग्येन आसनेन उपनिमन्त्रयति । उपवेशनाथ पार्थयति । ततः खलु स कच्छुल्लनारदः 'उदगपरिफासियाए' उदकपरिस्पृष्टायां जलच्छटेन सिक्तायां ' दभोवरिपञ्चत्थुयाए ' दर्भापरिपत्यवस्तुतायां कुशे पर्यास्तीर्णायां 'भिसियाए ' वृष्यां आसनविशेषे निषीदति-उपविशति, निषध पाण्डु राजानं राज्ये यावदन्तः पुरे च कुशलोदन्तं-कुशलवार्ती पृच्छति, ततः खलु स पाण्डूराजा कुन्ती देवीं पञ्च च पाण्डवा, कच्छुल्लनारदं ' आदति' आद्रियन्ते यावत् पर्युपासते सेवन्ते स्म । ततः खलु सा द्रौपदी कच्छुल्लनारदम् ' असंजयअविरयअपडिहयपञ्चक्खायपावकम्मे तिकटु ' असंयताविरतापतिहताप्रत्याख्यातपापकर्मेति कृत्वा, तत्र-असंयतः-वर्तमानकालिकसर्वसावधानुष्ठाननिवृत्तः देखकर (पंचहिं पंडवेहि कुंनीए देवीए सद्धिं आसणाओ अम्भुढेह) ये पांचो पांडवो एवं कुन्ती के साथ अपने आसन से उठे। (अब्भुद्वित्ता कच्छुल्लनारयं सत्तटुग्याइं पच्चुग्गच्छइ ) और उठकर सात आठ पैर कच्छुलनारद के सामने स्वागत निमित्त गये (पच्चुग्गच्छित्तो तिक्खु. सो आयाहिणपयाहिणं करेइ, करित्ता वंदह नंमसइ, महरिहेणं आसणेणं उवणिमंतेह तएणं से कच्छुलनारए उदगपरिफासियाए दनभोवरि पच्चत्थुयाए भिसीयाए णिसीयइ, णिसीयित्ता पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तएणं से पंडुराया कोंतीदेवी पंचय पंडवा कच्छल्लनारयं आढ़ति जाव पन्जुवासंति, तएणं सादोवई कच्छुल्ल नारयं असंजयअविरयअपडिहयपच्चक्खायपावकम्मे त्ति कटु नो आढाइ नो परियाणइ नो अब्भुटेइ, नो पज़्जुवोसइ) जाकर के इन्हों ने अम्भदेह ) पाय पांडवो भने दुतानी साथे पोताना मासन परथी मा थया. (अन्भुद्वित्ता कच्छुल्लनारय सत्तटुपयाई पच्चुग्गच्छद) मने जा થઈને કલ નારદના સ્વાગત માટે સાત આઠ ડગલાં સામે ગયા. (पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ नमसइ, महरिहेणं आमणेणं उवणिमंतेइ, तएणं से कच्छुल्लनारए उदगपरिफासियाए दभोपरिपच्चस्थुयाए.भिसियाए णिसीयई, णिसीयित्ता पंडुरायं रज्जे जाव अंतेउरेय कुसलोदंतं पुच्छइ तएणं से पंडुराया कोंतीदेवी पंचय पंडवा कच्छुल्लनारयं आढ़ति जाय, पज्जुवासंति, तएणं सा दोबई कच्छुल्लनारयं असंजयअविरयअयडिहयपञ्चक्खायपावकम्मे त्ति कटु नो आढाइ नो परियाणइ नो अन्भुढेइ, नो पज्जुवासइ) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy