SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H ४५० वाताधर्मकथागर अन्तः अन्तःपुरस्य प्रासादमध्ये अन्तःपुरपरिवारेण ' परियाल ' इति लुप्तरतीयान्तं साधं संपरितः सिंहासनवरगतश्चापि विहरति । ' इमं च ' अस्मिन् समये खलु — कच्छुल्लणारए' कच्छुल्लनाम्नाप्रसिद्धो नारदः दर्शनेन 'अइभद्दए' अतिभद्रका भद्रदर्शनः · विणीए' विनीता नम्रो बाह्यतः 'अंतो य' अन्तश्चकलुषहृदयः, 'मज्झत्थोवत्थिए य' माध्यस्थ्योपस्थितः बाह्यतो मध्यस्थभावं प्राप्तः 'अल्लीणसोमपियदंसणे' आलीनसौम्यप्रियदर्शनः आलीनानामाश्रितानां सौम्यम् =आह्वादकं, प्रियं = प्रीतिकारकं दर्शनं यस्य स तथा, मुरूपः - सुन्दराकृतिकः, तथा-'अमहलसगलपरिहिए ' अमलिनसकलपरिहितः अमलिनं सकलम्-अखण्डम् परिहितं-वल्कलवस्त्ररूपं परिधानं यस्य स तथा, 'कालमियचम्मउत्तरासंगके साथ अंतःपुर के प्रासाद के भीतर अन्तःपुरपरिवार के साथ सिंहासन पर बैठे हुए थे-कि (इमंच णं) इसी समय (कच्छुल्लणारए पंडुरायभवणंसि अइवेगेण समोवइए दंसणे णं अइभहए, विणीए, अंतोय कलुसहियए मज्झत्थोवत्थिए य, अल्लीणसोमपियदंसणे सुरुवे अमइलसगलपरिहिए) पांडुराजा के भवन में कच्छुल्लनाम से प्रसिद्ध नारद गगन-आकाश-मार्ग से बड़े वेगसे उतर कर आये। नारद देखने में अति भद्र थे। ऊपर से बड़े विनीत थे। परन्तु भीतर में इनका हृदय बहुत अधिक कलुषित था। केवल ऊपर से ये माध्यस्थ भाव संपन्न थे। अपने आश्रित व्यक्तियों को इनका दर्शन आहादक एवं प्रीति कारक होता था। आकृति उनको बड़ी सुन्दर थी। इनका वल्कल रूप परिधान अमलिन-सोफ स्वच्छ और खण्ड रहित था। (कालमिय છે કે તે પાંડુ રાજા કેઈ એક વખતે પાંચ પાંડે, પિતાની પત્ની કુંતી દેવી અને પુત્ર વધુ દ્રૌપદીની સાથે રણવાસના મહેલની અંદર પિતાના પરિવારની साथे सिंहासन ५२ मे ता. (इमं च णं ) ते १मते (कच्छुल्लणारए पंडुरायभवणंसि अइवेगेण, समोवइए दंसणे णं अइभदए विणीए अंतोय कलुसहियए मज्झत्थोवत्थिए य, अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए) પાંડુ રાજાના ભવનમાં કચ્છતલ નામથી પંકાયેલા નારદ ગગન-આકાશ માગથી બહ જ વેગથી ઉતરીને આવ્યા. નારદ દેખાવમાં અત્યંત ભદ્ર હતા. ઉપર ઉપરથી તેઓ એકદમ વિનમ્ર હતા. પણ અંતર તેમનું મન ખૂબ જ કલષિત હતું. ફક્ત ઉપર ઉપરથી જ તેઓ માધ્યસ્થ ભાવ સંપન્ન હતા. આશ્રિત વ્યક્તિઓને તેમનું દર્શન આહ્લાદક અને પ્રતિકારક હતું. તેમની આકૃતિ ખૂબ જ સુંદર હતી. તેમનું વલ્કલ રૂ૫ પરિધાન, એકદમ સ્વચ્છ-નિર્મળ હતું અને અંડરહિત હતું. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy