________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मगारधर्मामृतषिणी टी० १० १६ द्रौपदीचरितनिरूपणम् मेघकुमार-मासादवद् वर्णनं विज्ञेयम् यावद् अनेकस्तम्भशतसंनिविष्टान् प्रतिरूपान्-शोभासौन्दर्यसम्पन्नान् । ततः खलु ते कौटुम्बिकपुरुषा:-' तथाऽस्तु ' इत्युक्त्वा प्रतिशृण्वन्ति आज्ञा स्त्रीकुर्वन्ति, प्रतिश्रुत्य हस्तिनापुरं गत्वा पञ्च प्रासादावतंसकान यावत् कारयन्ति । ततस्तदनन्तरं पाण्डूराना पञ्चभिः पाण्डवै द्रौपद्या देव्या च साध हयगजरथपदातिसंपरितः काम्पिल्पपुरात् पतिनिष्क्रामतिप्रतिनिष्क्रम्य यचैव हस्तिनापुर नगरं तत्रैवोपागतः ।
ततः खलु स पाण्डूराना तेषां वासुदेवप्रमुखाणामागमनं ज्ञात्वा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत-गच्छत खलु यूयं हे देवानुपियाः ! बहुत ऊंचे हो । इन प्रासादों का वर्णन प्रथम अध्ययन में उक्त मेघ कुमार के प्रासादों जैसा जानना चाहिये । यावत् ये प्रासाद अनेक स्तंभशत से युक्त हों-शोभा सौन्दर्य से संपन्न हों। (तएणं ते कोडुम्बिय पुरिसा पडिसुणेति, जा करावेति ) राजा की इस प्रकार की आज्ञा को उन कौटुम्धिक पुरुषों ने मान लिया और हस्तिनापुर जाकर उन्होंने पांच प्रासाद कथित रूपसे बनवा दिये । (तएणं से पंडुए पंचहिं पंडवेहिं दोवइए देवीए सद्धिं हय गय संपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हथिणाउरे तेणेव उवागए) इसके बाद वे पांडुराजा पांडवों
और द्रौपदी देवी को साथ लेकर हय, गज, आदि चतुरंगिणी सेना के साथ २ कांपिल्यपुर नगर से चल दिये-चलकर जहां हस्तिनापुर नगर था-वहां आये (तएणं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं પાંચે પાંડ માટે પાંચ ઉત્તમ મહેલ બનાવડાવે. મહેલ ઊંચા હોવા જોઈએ. આ મહેલેનું વર્ણન પહેલા અધ્યયનમાં વર્ણવવામાં આવેલા મેઘ કુમારોના મહેલ જેવું જાણી લેવું જોઈએ. યાવત્ આ બધા મહેલે ઘણું સેંકડે થાંભલાमाथी युत तमाशाला तथा सौर्य संपन्न वन मे. (तएण ते कोडुबियपुरिसा पडिसुणे ति जाव करावें ति) मा सतनी सजनी माज्ञान કૌટુંબિક પુરૂષોએ સ્વીકારી લીધી અને હસ્તિનાપુર જઈને તેઓએ કહેવા મુજબ જ પાંચ મહેલે તૈયાર કરાવી દીધા.
(तएणं से पंडुए पंचहिं पंडवेहिं दोवइए देवीए मद्धिं हयगयसंपरिखुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हस्थिणाउरे तेणेव उवागए )
ત્યારપછી તે પાંડુ રાજા પાંચે પાંડ અને દ્રૌપદી દેવીને લઈને સાથે ઘેડા, હાથી વગેરેની ચતુરંગિણી સેનાની સાથે કાંપિલ્યપુર નગરની બહાર નીકળ્યા અને નીકળીને જ્યાં હસ્તિનાપુર નગર હતું ત્યાં પહોંચ્યા.
(तएणं से पंडुराया तेसि वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबिय०
For Private and Personal Use Only