________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨
- शाताधर्मकथाजस्त्रे मनं कुरुत । ततः खलु वासुदेवप्रमुखाः प्रत्येकं २ यावत् प्राधारयद् गमनाय= हस्तिनापुर नगरं गन्तुं प्रवृत्ता इत्यर्थः।
ततः खलु स पाप्डुनामको राजा कौटुम्बिक पुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्-गच्छत खलु यूयं हे देवानुपियाः ! हस्तिनापुरे पश्चानां पाण्डवानां पञ्च 'पासायवडिसए ' प्रासादावतंसकान् कारयत । किं भूतानित्याह-' अब्भुगयमूसिय' अभ्युद्गतोच्छ्रितान्-अत्युच्चानित्यर्थः । वर्णकः-प्रथमाध्ययनोक्तअणुगिण्हमाणा अकालपरिहीणं समोसरह ) हजारों राजाओं से अपने दोनों हाथों की अंजलि करके और उसे शिर पर रखकर के बड़ी नम्रता के साथ नमस्कोर करके इस प्रकार कहा हे देवानुप्रियो ! हस्तिनापुर नगर में पांच पांडवों और द्रौपदी देवी का कल्याणकारी उत्सव होगा इसलिये हे देवानुप्रियों! आप सब मेरे ऊपर अनुग्रह करके शीघ्र से शीघ्र पधारें । (तएणं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए ) इम के बाद वे वासुदेव प्रमुख प्रत्येक जन वहाँ हास्तिना पुर जाने के लिये प्रस्थित हो गये। (तएणं से पंडुराया कोडुम्बियपुरिसं सद्दावेइ २ एवं वयासी-गच्छह गंतुन्भे देवाणुप्पिया हथिणाउरे पंचण्हं पंडवाणं पंच पोसायवडिसए कारेह, अब्भुग्गयमुसिय वण्णओ जावपडिरूवे) इतने में पांडुराजा ने कौटुम्बिकपुरुषों को बुलाया ओर बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो ! तुम लोग हस्तिना पुर जाओ वहां जाकर पांचों पांडवों के लिये पांच श्रेष्ठ प्रासाद बनवाओ। ये प्रासाद
હજાર રાજાઓને પિતાના બંને હાથની અંજલિ બનાવીને અને તેને મસ્તકે મૂકીને ખૂબ જ નમ્રપણે નમસ્કાર કર્યા અને આ પ્રમાણે વિનંતી કરી કે હે દેવાનુપ્રિયે ! હસ્તિનાપુર નગરમાં પાંચ પાંડે તેમજ દ્રૌપદી દેવીને કલ્યાણકારી ઉત્સવ થશે એથી હે દેવાનુપ્રિયે ! તમે સૌ મારા ઉપર કૃપા ४ीने सत्वरे त्यां पधारे।. (तएण वासुदेवपामोक्खी पत्तेयं २ जाव पहारेत्थ गमणाए ) त्या२५छी ते वासुदेव प्रभु५ ४२४ २an त्यांथी हस्तिनापुर ४५५ 54ही गया.
तएणं से पंडुराया कोडं वियपुरिसं सदावेइ २ एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया इरिथणाउरे पंचण्डं पंडवाणं पंच पासायव डिसए कारेह, अन्भुग्गयमुसिय वण्णओ जाव पडिरूवे)
તે વખતે પાંડુ રાજાએ કૌટુંબિક પુરૂષને બોલાવ્યા અને બેલાને તેઓને કહ્યું કે હે દેવાનુપ્રિયે! તમે હસ્તિનાપુર જાઓ અને ત્યાં જઈને
For Private and Personal Use Only