SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बनगारधर्मामृतषिणी ० ०० १६ द्रौपदीचरितनिरूपणम् तद् यथा-अष्ट हिरण्यकोटीः, यावत् अष्ट रजतकोटी, अष्ट सुवर्णकोटीः, अष्ट 'पेसणकारीओ 'प्रेषणकारिणीः, आज्ञाकारिणी दासचेटीः-दासपुत्रीः, अनच विपुलं धनकनक-यावत् धनं-गणिमादिकं, कनकम् अघटितस्वर्ण, यावच्छन्देनरत्ननि-कर्केतनादीनि, मणयश्चन्द्रकान्तायाः मौक्तिकानि च शखश्च प्रतीत एव शिलामवालानि च विद्युमाणि रक्तरत्नानि-पद्मरागादीनि तान्येव सद् विद्यमानं यत् सारं प्रधानं स्वापतेयं द्रव्यं तद् ददाति स्म । ___ ततः खलु स द्रुपदो राजा तान् वासुदेवप्रमुखान् बहुसहस्रसंख्यकान् राज्ञः विपुलेन अशनपानखाद्यस्वायेन भोजयति, भोजयित्वा वस्त्रगन्धादिभिर्यावत् सत्का. रयति संमानयति, सत्कार्य संमान्य प्रतिविसर्जयति ॥ सू०२२ ॥ वरकण्णयाए इमं एयारूवं पीईदाणं दल यइ, तं जहा-अहिरण्ण कोडीओ जाव अट्ठपेसणकारिओ दासचेडीओ, अण्णं च विउलं. धणकणग जाव दलयह, तएणं से दुवए राया ताई वासुदेव पामोक्खाणं विउलेणं असण४ वत्थगंध जाव पडिविसज्जेह) इसके बाद द्रुपद राजाने राजघर कन्या उस द्रौपदी के लिये इतना इस प्रकार प्रीति दान दिया आठ हिरण्य कोटि-चांदी के बने हुए आठ करोड आभूषण, सुवर्ण के बने हुए आठ करोड आभूषण यावत् आज्ञा कारिणी ८ आठ दासियों और भी बहुत सा गणिमादिक रूप धन, अघटित सुवर्ण, कर्केतनादि रत्न, चन्द्रकान्त आदि मणि, मौक्तिक, शंख, विद्रुम, पद्मरागादि रक्त रत्न । यह मय सारभूत द्रव्य उसके लिये प्रदान किया। इसके बाद द्रुपदराजा ने उन वासुदेव प्रमुख हजारों राजाओं को अशन, पान, खाद्य एवं स्वाधरूप चतुर्विध आहार एवं वस्त्र गंध आदि से सत्कत सन्मानित कर अपने यहां से विदा कर दिया ॥ मू० २२ ॥ दलयइ, तं जहा अट्ठ हिरण्णकोडीओ जाव अट्ठः पेसणकारीओ दासचेडीओ, अण्णं च विउलं धणकणग जाव दलयइ, तएणं से दुवए राया ताई वासुदेव पामोक्खाणं विउलेणं असण ४ वरथ गंध जाव पडिविसज्जे) ત્યારપછી દ્રુપદ રાજાએ રાજવર કન્યા દ્રૌપદીને આ પ્રમાણે પ્રતિદાન આપ્યું કે આઠ હિરણ્ય-કેટિ-ચાંદીના આઠ કરોડ આભૂષણે યાવત્ આજ્ઞા માં રહેનારી આઠ દાસીઓ અને બીજું પણ ઘણું ગણિમ વગેરે રૂ૫. ધન, અઘટિત સુવર્ણ, કર્કેતન વગેરે રત્ન, ચન્દ્રકાંત વગેરે મણિ, મૌક્તિક, શંખ, વિદ્રુપ, પદ્મરાગ વગેરે રત રત્ન આપ્યા. આ બધું સારભૂત ધન દ્રૌપદીને આપ્યું. ત્યારપછી કુપદ રાજાએ તે વાસુદેવ પ્રમુખ હજારે રાજાઓને અશન, પાન, ખાદ્ય, અને સ્વાદ્ય રૂપ ચાર જાતના આહાર અને વસ્ત્ર, ગંધ વગેરેથી સત્કૃત સન્માનિત કરીને પિતાના નગરથી વિદાય કર્યો. એ સૂત્ર ૨૨ છે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy