________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाजस्त्रे वेमाणीए विहरित्तए तिकट्ठ एवं संपेहेइ, संपेहिता तेयलिपुत्तं अमञ्च सद्दावेइ, सदावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे रायारजे य जाब वियंगेइ, तं जइ णं अहं देवाणुप्पिया ! दारगं पयायामि । तएणं तुमं देवाणुप्पिया ! कणगरहस्स रहस्सियं चैव अणुपुव्वेणं सारक्खेमाणे संगोवेमाणे संबड्डेहि । तएणं से दारए उम्मुक्कवाल. भावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणं भविस्तइ । तएणं से तेयलिपुत्ते पउमावईए एयमह पडिसुणेइ, पडिसुणित्ता पडिगए ॥ सू० ४॥
टीका-'तएणं से' इत्यादि । ततः खलु स कनकरथो राजा राज्ये च-राष्ट्रे च-देशे बले सैन्ये च, वाहने अश्वादिषु च कोशे-भाण्डारे च धान्यादीनां कोष्ठागारे च अन्तः पुरे च, 'मुच्छिए' मूछिता मोहं प्राप्तः, गृद्धा आसक्तः प्रथितः विशेषेणासक्तः, अध्युपपन्नः सर्वथा तत्परायणः, जाए २=जातान् २= उत्पन्नान २ पुत्रान् ‘वियंगेइ ' व्यङ्गयति-विगतानि अङ्गानि येषां तान् व्यङ्गान्
'तएणं से कणगरहे राया' इत्यादि। टीकार्थ-(तएणं) इसके बाद (से कगगरहे राधा रज्जे य रटे य यले य पाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिए ४ ) वह कनकरथ राजा राज्य में राष्ट्र में सैन्य में अश्वादि बाहन में, धान्यादिकों के कोष्टागार में एवं अन्तः पुर में मूछित, गृद्ध अत्यंत अतुरक एवं अध्युपपन्न-सर्वथा तत्परायण बन गया । सो (जाए पुत्त वियंगेइ )
तएणं से कणगरहे राया इत्यादि
( तएणं) त्यामा Estथ-( से कणगरहे राया रज्जेय रहे य वले य वाहणे य कोडागारे य अंतेउरे य मुच्छिए ४)
તે કનકરથ રાજા રાજ્ય રાજ્યમાં, રાષ્ટ્રમાં, સિન્યમાં, અધ વગેરે વાહ. નમાં, ધાન્ય વગેરેની બાબતમાં, કેષ્ટાગારમાં અને રણવાસમાં મૂછિત, વૃદ્ધ, थ! मासात अने अध्युपपन्न संपूर्ण पाये तत्५२ थई गयो. मेथी ( जाए पुत् वियंगेइ) तेन्मेका पोताना पुत्राने मगहीन मनावी तो तो.
For Private and Personal Use Only