________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्रे ताम् उपनयनीकृतां पति, दृष्ट्वा पोटिलया साई पट्टकं दूरोहति, दुरुह्य · सेय पीरहिं ' श्वेतपीतै := रजतसुवर्णनिर्मितैः 'कलसेहिं ' कलशैः घटैः आत्मानं 'मज्जावेइ ' म जतिनपयति, मज्जयित्वा अग्निसाक्षिको विवाह इति हेतोः 'अग्गिहोम करावेई 'अग्निहोमं कारयति, कारयित्वा 'पाणिग्गहणं' पाणिग्रहणं%D विवाहं करोति, कृत्वा पोटिलाया भार्यायाः ‘मित्तगाइ जाव परिजणं ' मित्र ज्ञातिस्वजनसम्बन्धिपरिजनम् पिपुलेन अशनपान वाद्यस्यायेन चतुर्विधाहारेण तेयलिपुत्ते पोटिलं दारियं भारियत्ताए उवणीयं पासह, पासित्तो पोष्टिलाए महिं पट्टयं दुरूहइ ) तेतलिपुत्र अमात्य ने पोटिला दारिका को अपनी भार्या रूप से अपने लिये प्रदान की हुई देखा तो देख कर वह उस पोट्टिला दारिका के साथ पटक पर बैठ गया। (दुरुहिता सेयपीएहिं कलसेहिं अपाणं मज्जाइ, मजाविता अग्गिहोम करावेइ, करावित्ता पाणिग्गहणं करेइ करित्ता पोष्टिलाए भारियाए मित्त गाइ जाव परिजणं विउलेणं असणं पाणं खाइमं साइमेणं पुष्क जाव पडिविसज्जेइ। तएणं से तेयलिपुत्ते पोटिलाए भारियाए अणुरत्ते अविरत्ते उरालाइं जाव विहरेह ) बैठ कर फिर उसने रजत एवं सुवर्ण से निर्मित कलशों द्वारा अपना अभिषेक कर पाया। अभिषेक करवा कर " अग्नि साक्षिक विवाह होता है" इस ख्याल से फिर उसने अग्नि में होम करवाया। करवा कर बाद में उसने उस पोट्टिला दारिका का पाणि ग्रहण कर लिया। विवाह हो चुकते के अनन्तर फिर उस तेतलि पुत्र अमात्य ने - (तएणं तेयलिपुत्ते पोटिलं दारियं भारियत्ताए उवणीयं पासइ, पासित्ता पोटिलाए सद्धिं पट्टयं दुरूहइ)
તેતલિપુત્ર અમાત્ય પિટિલા દારિકાને તેની ભાર્યા રૂપમાં આપેલી જોઈને તે પટ્ટિકા દરિકાની સાથે પટ્ટક ઉપર બેસી ગયે.
(दुरुहिता से यपीएहिं कलसेहिं अपाणं मज्जावेइ, मज्जावित्ता- अग्गिहोम करावेइ, करावित्ता पोटिलाए भारियाए मित्तणाइ जाव परिजणं विउलेणं असणं पाणं खाइमं साइमेणं पुष्फ जाव पडिविसज्जेइ । तएणं से तेयलिपुत्ते पोट्टिलाए भारियाए अणुरते अविरत्ते उरालाइं जार विहरेइ )
બેસીને તેણે ચાંદી અને સોનાના કળશે વડે પિતાનો અભિષેક કરાવડાવ્યો. અભિષેક કરાવડાવીને તેણે “અગ્નિ સાક્ષિક લગ્ન થાય છે' આમ વિચારીને તેણે અગ્નિમાં હવન કરાવડાવ્યો. ત્યારપછી તેણે પોટિલા દારિકાનું પાણિ ગ્રહણ કર્યું. લગ્નની વિધિ પૂરી થયા બાદ તેતલિપુત્ર અમાત્યે
For Private and Personal Use Only