________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अमगारधर्मामृतवर्षिणी टी० म० १६ द्रौपदीचेच
૬૦૨
केनापि प्रकारेण प्राणिनां भयं यस्मात् सोऽकुतोभयः-संयमस्तम्, "अणुपालिज्जा" अनुपालयेत् इति पूर्वोक्तेन सम्बन्धः । सर्वदा जीवाभिरक्षणरूपसंयमानुपालने सावधानतया यत्नः कार्यः इत्यर्थः ।
"
अत्र जाए सद्वाए गिक्ते तमेवमणुपालिज्जा विजहित्ता विसोत्तियं पुत्रसंजोगं " इत्यनेन श्रद्धाया आराध्यत्वे जिनाज्ञायाः सद्भावात् श्रद्धाया धर्मश्वं सिद्धम् ।
earest of पि च धर्मस्तदर्थं " पणया वीरा महावोहिं " इति भगवदुपदेशस्य सद्भावात् ।
" लोगं च आणाए अभिसमेच्चा " इत्यनेनाज्ञायाः षट्कायजीवतत्त्वज्ञानहेतुत्वेन वर्णनात् तत्वज्ञानस्य धर्मत्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
भी प्रकार से जीवों को जिससे भय नहीं होता है वह अकुतोभयसंयम है भाव इसका यही है कि आत्म कल्याण के इच्छुक मुनियों को जीवों के संरक्षण रूप संयम की आराधना करने में सावधानता पूर्वक प्रयत्नशील रहना चाहिये। यहां “जाए सद्धाए निक्खते तमेवमणुपालिना, विजहिता विसोत्तियं पुव्वसंजोगं " इस सूत्रांश से यह बात समझाई गई है कि श्रद्धा की आराधना में जिनेन्द्र की आज्ञा का सद्भाव है अतः वह धर्म है । अपि च श्रद्धा की दृढता करना यह भी धर्म है । इसी निमित्त " पणया वीरा महावाहिं " यह भगवान का उपदेश है ।
" लोगं च अणाए अभिसमेचा " इस सूत्रांश से यह प्रकट होता है कि जब जिनेन्द्र की आज्ञा षट् कायिक जीवों के वास्तविक ज्ञान होने में हेतुरूप से वर्णित हुई है तो इस स्थिति में तत्वज्ञान धर्म है ।
66
છે. મતલષ એ છે કે આત્મકલ્યાણ ઇચ્છનારા મુનિઓને જીવાની રક્ષા રૂપ સયમની આરાધના કરવામાં સાવધાન થઈને પ્રયત્ન કરતાં રહેવું જોઇએ. અહીં जाए सद्धाए निक्खते तमेवमणुपालिज्जा, विजहित्ता विसोत्तियं पुव्वसंजोगं " આ સૂત્રાંશ વડે આ વાત સ્પષ્ટ કરવામાં આવી છે કે શ્રદ્ધાની આરાધનામાં જીનેન્દ્રની આજ્ઞાના સદ્ભાવ છે એટલા માટે તેજ મજબૂત મનાવવી તે પણ ધર્મ છે. આ
ધમ છે. અને શ્રદ્ધાને
નિમિત્તે જ
पण या वीरा महावीहिं
આ ભગવાનના ઉપદેશ છે.
""
लोगंच आणाए अभिसमेच्चा " मा सूत्रांश वडे या वात स्पष्ट थाय છે કે જ્યારે જીનેન્દ્રની આજ્ઞા ષટ્કાયિક જીવા વિષે વાસ્તવિક જ્ઞાન કરાવવા માટે જ કરવામાં આવી છે ત્યારે આવી પરિસ્થિતિમાં તત્વજ્ઞાન ધમ છે,
For Private and Personal Use Only
"C
""