SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्यामुतवर्षिणी टी० अ० १६ हौपदीबरितवर्णनम् .. २९१ मण्डपस्तत्रेयोपागच्छत, उपागत्य प्रत्येकं ' नामंकिएसु' नामाङ्कितेषु स्व स्व. नामाक्षरयुक्तेषु आसनेषु निपीदत, निपद्य द्रौपदी राजकन्यां 'पडिवालेमाणा २' प्रतिपालगन्तः २ प्रतीक्षमाणाः २ तिष्ठत इति घोषणां घोषयत, घोषयित्वा ममैतामाज्ञपिकां प्रत्यर्पयत, ततः खलु ते कौटुम्बिकास्तथैव यावत् प्रत्य पयन्ति । ततः खलु स दुपदो राजा कौटुम्विकपुरुषान् शब्दयति, शब्दयित्वा एवमवाहोत्-गच्छन खलु यूयं हे देवानुप्रियाः ! स्वयंवरमण्डपम् “ आसियसमज्जियोपलि" आसिक्तसंमार्जितोपलिप्तम्-आसिक्तम्-जलप्रक्षेपेणार्टीकृतं, संमा. जितं-कचराद्यपनयनेन संशोधितम् , उपलिप्त-मृद्गोमयादिभिरनुलिप्तं, तथासुगंयमगंधेियं ' सुगंधपरगन्धित-अगुरुगुग्गुलकपूरसरलदाहादिजनितसुगन्धयुक्त, 'पञ्चागपुरफनोवयारफलियं ' पञ्चवर्णपुष्पपुञ्जापचारकलितं । ' कालागुरुपवरकुंदुरुक रुक-जाव गन्याटिभूयं' कालागुरुपवरकुन्दुरुष्कतुरुक-यावद्-गन्धयतिभूतं, अत्र यावछन्देन-धूपडझंतमघमतगन्धुवुयाभिराम' इति वोध्यम् । सब के साथ हो । मंडप में आकर प्रत्येक जन अपने अपने नामवाले आसन पर बैठजावें । बैठकर फिर वहां वह राजवर कन्या द्रौपदी की प्रतीक्षा करें। (घासणं घोसेह २ मम एयमाणत्तियं पच्चप्पिणह) इस प्रकार की घोषणा करो और जब तुमलोग ऐसी धोषणा कर चुको तय इसकी हमें पाछे खबर दो । ( तएण ते कोडुबिया तहेव जाव पच्चपिण ति ) उन कौटुम्बिक पुरुषों ने नृपाज्ञानुसार ऐसा ही किया-बाद में हमलोग आपकी आज्ञानुसार घोषणा कर चुके हैं ऐसी सूचना राजा के पास भेज दी । (तएण से दुवए राया कोडु बिय पुरिसे सद्दोवेइ, सदाविती एवं क्यासी-गच्छह णं तुम्भे देवाणुप्पिया ! सयंवरमंडवं आसियसमज्जिवलितं सुगंधवरगंधियं पंचत्रगपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुका जाव गधवटिभूयं मंचाइमंचकलियं મંડપમાં આવીને દરેકે દરેક પિતપોતાના નામવાળા આસન ઉપર બેસી જાય. त्यो सीने ते १३२ अन्याद्रीपहीन. माशमाननी प्रतीक्षा 3रे. ( घोसण घोसेह २ मम एयमाणत्तिय पच्चपिणह) मा शत तमे घोष। २। अने साम 25 लय त्यारे भने ५४२ आपो. (तएण ते कोडुपिया तहेव जाव पञ्चप्पिणति) ते अदमि ५३॥ रानी माज्ञा प्रमाणे मधु अम પતાવી દીધું અને “અમે લોકેએ આપની આજ્ઞા અનુસાર ઘોષણા કરી છે” એવી ખબર રાજાની પાસે પહોંચાડી દીધી. (तएणं से वए राया कोडु वियपुरिसे सहावे, सदावित्ता एवं वयासीगकलह ण तुम्भे देवाणुपिया ! सगरमड आसियतमग्नि प्रोवलितं सुगंधवरगंधियं पंचवण्यपुष्फाजोपयारकलियं कालापुरुषवरकुंदरानुरुषक जार गंधवाद्विक For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy