________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५९०
ज्ञाताधर्मवा
दिवसे प्रादुर्भूतमभातायां रजन्यां तेजसा ज्वलति सूर्येऽभ्युद्गते दुपदस्य राज्ञो दुहितुः = पुण्याः, चुलन्यादेव्या आत्मजायाः धृष्टद्युम्नस्य भगिन्या द्रौपद्या राजवर - कन्यायाः स्वयंवरो भविष्यति, उत्तरमात् ख्लु हे देवानुप्रिया ! सूर्य द्रुपदं राजानमनुगृह्णन्तः स्नाता यावत सर्वालङ्कारविभूषिता- हस्तिस्कन्धरगताः सकोरण्टमाल्यदाग्ना छत्रेण ध्रियमाणेन श्वेतवरचामरैरुधूयमाने युक्ताः हयगजरथमहाभटकरेण चतुरङ्गबलेन यावत् परिक्षिप्ताः = परिवृताः यद स्वयंवर - से ऐसी घोषणा करते हुए कहो कि हे देवानुप्रिय ! कल गर्योदय होने पर द्रुपद राजा की पुत्री चुलनी देवी की आत्मजा और वृष्टद्युम्न की बहिन राजवर कन्या- द्रौपदी का स्वयंवर होगा ( तं तुम्भेणं देवाणुपिया ! दुपयं रायाणं अणुमिव्हे माणा व्हाया जाव विभूसिया हत्थिम्बंधवर गया सकोरण्ट० सेयवर चामर० हय गगरह० महया भडचडगरेणं जाव परिक्खित्ता जेणेव सयंवर मंडवे तेणेव उवागच्छह, उवागति पत्ते २ नामंकिएस आसणेस निसीयह २ दोबई रायकरणं परियालेमाणा २ चिह्न) इस लिये हे देवानुप्रियों ! आपलोग दुपदराजा के ऊपर कृपा करके स्नान आदि से निवट कर एवं समस्त अलंकारों से विभूषित होकर जहाँ स्वयंवर मंडप है वहां पधारें । आते समय हाथियों पर बैठकर आयें। कोरण्ट पुष्पों की मालाओं से सुशोभित छ उस समय आप सब के ऊपर तने हों और वेल सुन्दर चामर ऊपर ढोरे जा रहे हों । हय, गज, रथ एवं महाभटों का समूहरूप चतुरंगवल आप ઘાષણા કરે કે હું દેવાનુપ્રિયે ! આવતી કાલે રાવાર થતાં દ્રુપદ રાજાની પુત્રી ચુલની દેવીની આત્મા અને ધૃષ્ટદ્યુમ્નની અહેન રાજવર કન્યા દ્રૌપદીને
સ્વયંવર થશે.
"
Acharya Shri Kailassagarsuri Gyanmandir
(तं तुम्भेणं देवाणुपिया ! दुवयं रायाणं अणुगिमाणा व्हाया जाय विभूसिया इत्थिधवरगया सकोरण्ट० सेयवरचामर० हय गय रह० महया भडचडगरेणं जाव परिक्खित्ता जेणेव सयंवरमंडवे तेणेव उपागच्छह, उवागचित्ता पत्तेयं नामंकिएस आसणेसु निसीयड २ दोनई रायण्णं पडिवाले मामा रहि ) એથી હુ દેવાનુપ્રિયા ! તમે લાકે દ્રુપદ રાજા ઉપર મહેરબાની કરીને સ્નાન વગેરેથી પરવારીને તથા સમસ્ત અલંકારોથી વિભૂષિત ને જયાં સ્વયંવર મડપ છે, ત્યાં હાથીઓ ઉપર સવાર થઇને પધારે. કેરટ પુષ્પાની માળાઓથી શેશભતું છત્ર તે વખતે તમારા ઉપર તાણેલું હાવું જેઈએ અને સફેદ ચમરે પણ તમારા ઉપર ઢોળાતા હોવા જોઇએ. હાથી, રથ અને મહાભટોના સમૂહ રૂપ ચતુર'ગિણી સેના તમારી સાથે હોવી જોઇએ. દરવર
For Private and Personal Use Only