SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ शाताधर्मकथासूचे युधिष्ठिरं भीमसेनम् अर्जुनं नकुलं सहदेवं दुर्योधनं भ्रातृशतसमग्र-शतभ्रातृभिः सहितं, गाङ्गेयं भीष्म, विदुरं द्रोणं जयद्रथं शकुनि · किवं ' कृपम् कृपाचार्य, अश्वत्थामानं करतल० यावत् मस्तकेऽञ्जलिं कृत्वा, तथैव समवसरत यथा पूर्वमुक्तं तथैवात्र 'समवसरत' इतिपर्यन्तं बोध्यम् अयं भावः-जयविजयशब्देन वर्धयित्वा एवं ब्रूहि-काम्पिल्यपुरे नगरे द्रुपदस्य राज्ञः पुच्या द्रौपद्याः स्वयंवरो भविष्यति तस्माद् खलु हे देवानुप्रियाः ! यूयं द्रुपदं राजानमनुगृहन्तः कालविलम्बरहितमेव काम्पिल्यपुरे नगरे समवसरत । ततः स दूतो द्रुपदस्य वचनं स्वीकृत्य हस्तिना पुरं गत्वा पाण्डुराजादिकमेवमवादीत= काम्पिल्यपुरे द्रौपद्याः स्वयंवरो भविष्यति तत्र शीघ्रमागच्छत ' इति ततोऽसौ दूतः पाण्डुराजादिना सम्मानितो विसर्जितश्च 'जहा वासुदेवे' यथा-वासुदेवः कृष्णस्तद्वदत्रापि विज्ञेयम्-' नवरं' विशेषस्तु 'भेरी नत्थि' भेरीनास्ति, कृष्णवासुदेव इव पाण्डुराजादिः स्नातः सर्वालंकार विभूषितो गजारूढश्चतुरङ्गसेनया संपरितः सर्वद्ध युक्तो यावत् यौव काम्पिल्यपुरं नगर तौव माधारयद् गमनाय गन्तुं प्रवृत्तः । सहित पांडुराज को, युधिष्ठिर को, भीमसेन को, अर्जुन को नकुल को, सहदेव को, सौभाईयों सहित दुर्योधन को, गांगेय भीष्म पितामह को विदुर को, द्रोण को जयद्रथ को, शकुनि को, कृपाचार्य को, और द्रोणाचार्य के पुत्र अश्वत्थामा को पहिले दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर नमस्कार करना उन सबको जय विजय आदि शब्दों से बधा देना । वधाकर फिर इस प्रकार कहना कि काँपिल्य पुर नगर में द्रुपद राजा की पुत्री द्रौपदी का स्वयंवर है, इस लिये हे देवानुप्रियों! आप सब द्रुपद राजा के ऊपर कृपा करके विना किसी विलंब के शीघही कांपिल्यपुर नगर में पधारें। (तएणं से दूए एवं वयासी-जहा वासुदेवे नवरं भेरी नत्थि, जाव जेणेव कंपिल्लपुरे અને ત્યાં જઈને તમે પુત્ર સહિત પાંડુરાજને, યુધિષ્ઠિર, ભીમસેનને, અને નને. નકુલને, સહદેવને, સે ભાઈઓ સહિત દુર્યોધનને, ગાંગેય ભીષ્મ પિતામહને, વિદુરને, દ્રોણને, જયદ્રથને, શકુનિને, કૃપાચાર્યને અને દ્રોણાચાર્યના પુત્ર અશ્વત્થામાને સૌ પહેલાં કરબદ્ધ થઈને-અંજલિ બનાવીને તેને મસ્તકે મૂકીને નમસ્કાર કરજો અને “જય વિજય” શબ્દથી તેઓને અભિનંદિત કરજો. ત્યારપછી તમે તેમને આ પ્રમાણે વિનંતી કરજે કે કપિલ્યપુર નગરમાં કુપદ રાજાની પુત્રી દ્રૌપદીને સ્વયંવર થવાનું છે એથી હે દેવાનુપ્રિયે ! આપ સૌ દ્રુપદ રાજા ઉપર મહેરબાની કરીને સત્વરે કાંપિલ્ય નગરમાં પધારે. (तपणं से दूए एवं क्यासी-जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्ल For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy