________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधामृतषिणी टी० अ० १६ द्रौपदीचरितवर्णनम् नगरेसु अणेगाइं रायसहस्साई जाव समोसरह । तएणं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह। तएणं ताई अणेगाइं रायसहस्साइं तस्स दूयरस अंतिए एयमद्रं सोचा निसम्म हट्र० तं दूयं सकारोंति सकारिता सम्माणति सम्माणित्ता पडिविसर्जिति, तएणं ते वासुदेवपामुक्खा बहवे रायता हस्सा पत्तेयं२ ग्रहाया सन्नद्धहस्थिखंधवरगया हयगयरह० महया भडचडगररहपहकर० सएहिंतो२ नगरेहिंतो अभिनिग्गच्छतिर जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणाए ॥ सू० १९॥ ____ टीका-'तएणं से' इत्यादि । ततः खलु स द्रुपदो राजा द्वितीयं दृतं शब्दयति, शब्दायित्वा एवमवादीत्-गच्छ खलु वं पाण्डु राजं सपुत्र-पुत्रैः सहितं
'तएणं से दुवए राया ' इत्यादि । ___ टीकार्थ-(तएणं) इस के बाद ( से दुवए राया ) उस द्रुपद राजाने (दोच्चं दयं सहावेइ) अपने दूसरे दृतको बुलायो (सहावित्ता एवं क्यासी) बुलाकर उससे ऐसा कहा-गच्छणं तुम देवाणुप्पिया हत्थिणारं नयरं तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेण अज्जुण नउलं सहदेवं दुजोहणं भाइसयसमागं गंगेयं विदुर दोण जयद्दह सउणीकिवं आसत्थामं करयल जाव कटु तहेव समोसरह) बुलाकर उससे ऐसा कहा हे देवानुप्रिय ! तुम हस्तिनापुर नगर जाओ-वहां जाकर तुम पुत्र ... 'तएण से दुवए राया ? इत्यादि
2014-(तएण) त्या२५४ी (से दुवए राया) ते ५६ २०१३मे (दोच्चं दूयं सद्दावेइ ) पाताना elan इतने मोसाव्यो ( सद्दीवित्ता एवं वयासी) मोसावान तेने मी प्रमाणे धुं ( गच्छह ण तुमं देवाणुप्पिया हथिणार नयर, तस्थ णं तुमं पंडुराय सपुत्तयं जुद्दिटिलं भीमसेण अज्जुणं नउलं सहदेवं दुज्जोहण भाइप्रयसमग्गं गंगेयं विदुर दोण जयदह' सउणी किवं आसत्थामं करयल जाव कटु तहेब समोसरह ) 3 देवानुप्रिय ! तमे स्तिनापुर नगरमा |
For Private and Personal Use Only