SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगराधर्मामृतवर्षिणी टीका० अ० १६ द्रौपदीचरितवर्णनम् २५३ निवाघायंसिसुहंसुहेणं परिवड्डा। तएणं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उकिट्टसरीरा जाया जावि होत्था,तएणं तं दोवइं रायवरकन्नं अण्णया कयाई अंतेउरियाओ पहायं जाव विभूसियं करेंति करित्ता दुवयस्त रण्णो पाएवंदिउं पेसंति तएणं सा दोवइं राय० जेणेव राया तेणेव उवागच्छइ उवागच्छित्ता दुवयस्स रण्णो पायगहणं करेइ, तएणं से दुवए राया दोवई दारियं अंके निवेसेइ निवेसित्ता दोबइए रायवरकन्नाए रूवेण य जोवणेण य लावणेण य जायविम्हए दोवई रायवरकन्नं एवं वयासी- जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुक्खिया वा भविज्जासि, तएणं मम जावजीवाए हिययडाहे भविस्सइ, तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं विरयामि, अज्जयाए गं तुमं दिण्णसयंवरा जणं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से गं तव भत्तारे भविस्सइ तिकटु ताहिं इट्राहि जाव आसासेइ आसासित्ता पडिविसज्जेइ ॥ सू० १६॥ टीका-' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे भारते वर्षे पश्चालेषु जनपदेषु काम्पिल्यपुरं-काम्पिल्यपुरनामकं नगर ' तेणं काठेणं तेणं समएणं' इत्यादि । टीकार्थ-( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (इहेव जंबुद्दीवे भारहे वासे पंचालेसु जणवएसु कंपिलपुरे नाम नयरे होत्था ) इसी जंबूदीप में भारत वर्ष में पांचाल जनपद में तेणं कालेणं तेणं समएणं इत्यादि साथ-(तेणं कालेणं तेणं समएण) ते आणे भने ते समये (इहेव जंबुद्दीवे भारहेवासे पंचालेसु जणवएसु कंपिल्लपुरे नामं नयरे होत्था ) भाद्वीपमा भारत वर्षमा पांया नभां पिट्यपुर नामे नगर तु. (वन्नओ) ॥ નગરનું વર્ણન ઔપપાતિક સૂત્રમાં કરવામાં આવ્યું છે ત્યાંથી પાઠકએ જાણી For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy