________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
বাথামুখ - मूलम्-तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नामं नयरे होत्था, वनओ तत्थ णं दुवए नामं राया होत्था, वन्नओ, तस्स णं चुलणीदेवी धद्वज्जुणे कुमारे जुबराया, तएणं सा सूमालियादेवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे हीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुपयस्त रणो चुलजीए देवीए कुञ्छिसि दारियत्ताए पच्चायाया, तएणं सा चुलणीदेवी नवण्हं मासाणं जाव दारियं पयाया, तएणं सा तीसे दारियाए निबत्तबारसाहियाए इमं एयारूवं गोणं गुणणिप्फण्णं नामधेनं जम्हाणं एस दारिया दुवयस्स रण्णो धूया चुलणीए देवीए अत्तया तं होउ णं अम्हं इमीसे दारियाए नामधिज्जे दोवई, तएणं तीले अम्मापियरो इमं एयारूवं गुण्णं गुणनिप्फन्नं नामधेनं करिति दोबई, तएणं सा दोबई दारिया पंच धाइपरिग्गहिया जाव गिरिकंदरमल्लीण इव चंपगलया निवायकी स्थिति नौ पल्योपम की कही गई है-सो इस सुकुमारिकादेवी की वहां नौ पल्योपम की स्थिति हुई। यहां जो" किसी एक विमान में " ऐसा अनिश्चयात्मक पदआयो है उसका तात्पर्य यह है कि माधुर्यादिवाचना के समय में आचार्यों को विमान संख्या का विस्मरण हो जाने से उसका निश्चय नहीं रहा । अतः ऐसा कहा गया है । सू० १५ ॥
વામાં આવી છે તે તે સુકુમારિકા દેવીની પણ ત્યાં નવપલ્યોપમની સ્થિતિ થઈ. અહીં જે “કેઈ એક વિમાનમાં” આ જાતનું અનિશ્ચયાત્મક પદ આવ્યું છે તેનું કારણ આ પ્રમાણે છે કે માથુર્યાદિ વાચનાના સમયે આચાર્યોને વિમાન સંખ્યાનું વિસ્મરણ થઈ જવાથી તે વિષે નિશ્ચય રહ્યું નહિ. એથી આ પ્રમાણે કહેવામાં આવ્યું છે. એ સૂત્ર ૧૫ છે
For Private and Personal Use Only