SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " २४६ हाताघकथाङ्गसू " 6 बउसा' दारीरवकुता शरीरसंस्कारपरायणा जाता चाप्यात् अभीक्ष्णं २ पुनः पुनः हस्तौ धोवे' धारति = पक्षालयति, पादौ धावति 'सी' शीर्ष=शिरः धावति, धावत, 'राई' सनान्वराणि धारति ' कतराई ' कक्षान्तराणि धावति, 'गोज्झताई' गुद्यान्तराणि गुह्यपदेशं धावति, यत्र खलु 'ठाणं वा' स्थानम् - उपवेशनाये स्थानं ' सेज्जं वा ' शय्यां वा 'निसोधियं वा ' नैषेकिवा 'चेए' चेतयति करोति, तत्रापि च खलु पूर्वमेवोदकेन अवमुक्रखइत्ता ' अभ्युप=अभिषिच्य ततः पश्चात् ' ठाणं वा स्वानं वा शय्यां वाधिक वा es' चेतयति-करोति । , Acharya Shri Kailassagarsuri Gyanmandir जाया यावि होत्या - अभिक्खणं २ हत्थे धोवेद, पाए धोवेद, सीस धोवे, मुहं धोवेद, धणंतराई धोवेह, कक्वंतराई धोवेद, गोंतराई धोवेर) वह सुकुमारिका आर्या शरीर संस्कार करने में भी तत्पर बन गई। चार २ वह हाथ धोने लगी, पैर धोने लगी, शिर धोने लगी, मुख धोने लगी, स्तनान्तरों को धोने लगी, कक्षाओं को धोने लगो और गुह्य प्रदेश को धोने लगी । (जस्व णं ठाणं वा सेज वा विदीहियं वा चेएइ तत्थ वियणं पुत्रवामेव उद्एणं अब्भुक्खइत्ता त पच्छा ठाणं वा ३ चेएइ, तरणं ताओ गोवालियाओ अज्जाओ सूमालियं अजं एवं वयासी) इसी तरह वह जहां अपना बैठने के लिये स्थान बनाती, शय्या - पाथरती, स्वाध्याय स्थान करती, वहां भी वह पहिले से ही उसे जल से सींच देती-तब जाकर वहां वह अपना स्थान, शय्या एवं स्वाध्याय भूमि नियत करती । इस प्रकार की परिस्थिति देख कर गोपा होत्था - अभिक्खण २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोबेइ, धतराई धोवेइ, कतराई धोवेइ गोज्झतराई धोवेइ) ते सुठुभारित भार्या शरीर-सरा રના કામમાં પરોવાઇ ગઇ. વારવાર હાથ ધોવા લાગી, પગ ધોવા લાગી, માથુ’ ધોવા લાગી, મુખ ધાવા લાગી,સ્તનેાના વચ્ચેના સ્થાનને ધાવા લાગી,બગલાને घोवा सागी, मने गुप्त स्थानाने धावा सागी (जस्थणं ठाणं वा सेज्जवासीहियं वा चे तत्यवि य णं पुत्रमेव उदपणं अच्भुक्खइत्ता तो पच्छा ठ बा ३ एइ तए णं ताओ गोवालियाओ अज्जाओ सूमालियं अज्जं एवं वचासी) આ પ્રમાણે જ તે જ્યાં પેાતાનું બેસવાનું સ્થાન નક્કી કરતી, કે પથરી પાથરતી અથવા તેા સ્વાધ્યાય માટે બેસવાનું સ્થાન નક્કી કરતી. ત્યાં પહેલેથી જ તે સ્થાનને પાણી છાંટતી હતી અને ત્યારપછી તે ત્યાં પેાતાનું સ્થાન-શય્યા અને સ્વાધ્યાય સ્થાન નક્કી કરતી હતી આ જાતની પરિસ્થિતિ જોઈને ગપાલિકા આર્યોએ તે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy