________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टी० अ० १५ सुकुमारिकासरितवर्णनम् २॥ लिया अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी बहहिं चउत्थछट्टम जाब विहरइ, तएणं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ उवागच्छित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवंवयासीइच्छामि णं अज्जाओ! तुम्भेहिं अब्भणन्नाया समाणी चंपाओ बाहिं सुभूमिभागस्स उज्जाणस्स अदूरसामंते छठंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणा विहरित्तए, तएणं ताओ गोवालियाओ अज्जाओ सूमालियं एवं क्यासीअम्हे णं अज्जे ! समणीओ निग्गंधीओ ईरियासमियाओ जाव गुत्तवंभयारिणीओ नो खलु अम्हं कप्पइ बहिया गामस्स जाव सणिवेसस्स वा छठं२ जाव विहरित्तए, कप्पइ णं अम्हं अंतो उबस्सयस्स विइपरिविखत्तरस संघाडिवद्धियाए णं समतल पइयाए आयावित्तए, तएणं सा सूमालिया गोवालियाए एयमटुं नो सदहइ नो पत्तियइ नो रोएइ एयमद्रं अ०३ सुभूमिभागस्स उज्जाणस्त अदूरसामंते छटुंछट्टेणं जाव विहरइ ॥सू०१३॥
टाका-' तेणं कालेणं ' इत्यादि । तस्मिन् काले तस्मिन् समये 'गोवालियाओ अज्जाओ ' गोपालिका गोपालिकानाम्न्यः आर्या: साध्व्यः, 'बहुस्सुयाओ बहुश्रुताः श्रुतपारगामिन्यः, एवम् अनेन प्रकारेण यथैव तेतलिणाए' तेतालेज्ञात चतुर्दशे तेतलिपुत्राध्ययने वर्णिताः ' सुब्धयाओ' सुत्रता:-सुव्रता
' तेणं कालेणं तेणं समएणं' इत्यादि ।
टीकार्थ-(तेणं कालेणं-तेणं समएणं) उस काल और उस समय में (गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ
— तेण कालेण-तेण समएण' इत्यादि10-( तेण कालेण-तेण समएण) ते ॥णे भने ते समय (गोवालियाओ अजाओ बहुस्सुयायो एवं जद्देव तेयलिणाए सुब्बयानो
For Private and Personal Use Only