________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ફર
start कथासूत्रे
मारिका दारिका एतमर्थ प्रतिशृणोति = स्वीकरोति, प्रतिश्रुत्य महानसे विपुलमशनपानखाद्य खाद्य यावद् ' दलमाणी ' ददती विहरति = आस्ते स्म ।। सू०१२ |
मूलम् - तेणं कालेणं तेणं समएणं गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुन्वयाओ तहेव समोस डाओ तव संघाडओ जाव अणुपविट्टे तहेत्र जात्र सूमालिया पडिलाभित्ता एवं वयासी - एवं खलु अजाओ ! अहं सागरस्स अणिट्टा जाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगं वा, जस्स २ वि य णं दिजामि तस्स २ वि य णं अणिट्टा जाव अमणामा भवामि, तुब्भे य णं अजाओ ! बहुनायाओ एवं जहा पहिला जाव उवलद्धे जे पणं अहं सागरस्स दारियाए इट्टा कंता जाव भवेजामि, अजाओ तहेब भांति तव साविया जाया चिंता तहेव सागरदत्तं सत्यवाहं आपुच्छइ जाव गोवालियाणं अंतिए पव्वइया, तरणं सा सूमा
जनों के लिये वितरण करती रहो (तएणं सा सूमालिया दारिया एयमहं परिसुणेह पडिणित्ता महाणसंसि विपुलं असण जाव दलमाणी विहरइ ) इस तरह पिता सागरदत्त के समझाने पर उस सुकुमारिका दारिका ने अपने पिता के इस कथन को स्वीकार कर के वह महानस भोजन शाला में निष्पन्न चतुर्विध आहार को श्रमणादि जनों के लिये वितरण भी करने लगी | सूत्र १२ ॥
આ ધ્યાન કરીશ નહિ, તુ મારી ભાજન શાળામાં ચાર જાતના આહાર તૈયાર કરાવડાવીને પેટ્ટિલાની જેમ શ્રમણ વગેરે જાને આપતી રહે. ( तरणं सा सूमालिया दारिया एयमहं पडिसुणे, पडिसृणित्ता महाणसंसि विपुलं असण जाव दलमाणी विहर: )
આ રીતે પિતા સાગરદત્ત વડે સમજાવવામાં આવેલી તે સુકમાર્ક हारि કાએ પોતાના પિતાના કથનને સ્વીકારી લીધું અને સ્વીકારીને તે ભેજનશાળામાં A તૈયાર થયેલા ચારે જાતના આહારાને શ્રમણુ વગેરેને આપવા લાગી. ।। સૂ. ૧૨
For Private and Personal Use Only