SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधर्मकथाङ्गसूत्रे 'भदियाए' भद्रिकया भाग्यशालिन्याऽनया लमपि भद्रको भाग्यशाली भविष्यसि । ततः खलु स द्रमक पुरुषः सागरदत्तस्यैतमर्थ प्रतिशृणोति स्वीकरोति, प्रतिश्रुत्य सुकुमारिकया दारिकया सार्ध वासगृहम नुप्रविशति. सुकुमारिकया दारिकया साधं 'तलिगंसि' तल्ये शयनी ये 'नीवजा निपीदति उपविशति । ततः खलु स द्रमकपुरुषः सुकुमारिकाया इम-पूर्वोक्तम् एतद्रपंपूर्वोक्तस्वरूपम् अङ्गस्पर्श 'पडिसंवेदेई' प्रतिसंवेदयति-प्रत्यनुभवति शेपं यथा सागरस्य शेषवर्णनं सागरदारकवद् बोध्यम् , यावत्-अत्र यावच्छब्दादिदं द्रष्टव्यम्-'असिपत्रादीनां स्पर्शादप्यनिष्टतरं तदङ्गस्पर्श ज्ञात्वा सागरदारकवद् द्रमकपुरूपोऽपि तां सुकुमारिकां सुखप्रसुप्तां ज्ञात्वा, शयनीयादुत्तिष्ठति, अभ्युत्थाय वासगृहाद् निर्गच्छति, निर्गत्य खण्डमलवंरफुटिमनोज्ञ एवं मनोम है । मैं अपनी इस पुत्री को तुम्हें तुम्हारी भार्या के रूप में प्रदान करता हूँ ( भदियाए भद्दओ भविज्जस्ति, तप से दमगपरिसे सागरदत्तस्स एयम्मु पडि०२ समालियाए दारिगाए सद्धिं वास घरं अणुपविसइ, अणुएविसित्ता स्मालियाए दारियाए सद्धिं तलिगसि निवज्जइ ) इस भाग्यशालिनी से तुम भी भाग्यशाली र नजाओगे। दमकपुरुष ने सोगर दत्त के इस कथनरूप अर्थ को अंगीकार करलिया, और फिर वह उस सुकुमारिका दारिका के साथ वासगृह में प्रविष्ट हुआ। वहां जाकर वह उस सुकुमारिका दारिका के साथ साथ एक ही पलंग पर-बैठ गया-सोगया (तएणं से दमगपुरि से रामालियाए इमं एयारूवं अंगफासं पडि संवेदेइ,से सं जहा सागररस जाव मयणिज्जाओ अन्भुट्टेइ, अभुट्टित्ता वासघराओ निग्गच्छ, निग्गच्छिता खडमल्लगं અને મનેમ છે. હું મારી આ પુત્રીને તમને તમારી પત્નીના રૂપમાં આપું છું. भदियाए भद्दओ भविज्जसि, तएणं से दागपुरिसे सागरदत्तस्म एयमढे पदि० २ सूमालियाए दारियाए सद्धिं वासघरं अणुपरिसइ, अणुपविसिता सुमालियाए दारियाए सद्धिं तलिगंसि निवजई) આ ભાગ્યશીલાથી તમે પણ ભાગ્યશાળી થઈ જશે. તે દરિદ્ર પુરૂષ સાગરદત્તની એ વાતને સ્વીકારી લીધી અને ત્યારબાદ તે સુકુમારિકા દારિકાની સાથે વાસગૃહમાં પ્રવિષ્ટ થયું. ત્યાં જઈને તે દરિદ્ર ભણસ સુકુમારિક દારિ. કાની સાથે એક જ શય્યા ઉપર બેસી ગયો. . (तएणं से दमगपुरिसे ममालियार इमं एयारूनं अंगफासं पडि संवेदेइ, सेसं जहा सागरस्स जाव सयणिज्माो अभुटेइ, अब्भुहिता वासघराओ निग्गछड निग्गच्छित्ता खंडमल्लग खंडघडगं च गहाय मारामुक्के विव काए जामेव For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy