________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टोका अ० १६ सुकुमारिकाचरितवर्णनम् २२५ रूक्षयित्वा 'हंसलकवणं' हंसलक्षणं = हंसस्वरूपं तदिव शुक्ल स्वरूपं यस्य तत् । 'पट्टसाडगं' पट्टशाटकं क्षौमवस्त्रं परिहेति' परिधापयन्ति परिधाप्य सर्वालंकारविभूषितं कुर्वन्ति, कृत्वा विपुलमशनपानखाद्यस्वाद्य भोजयन्ति, भोजयित्वा सागरदत्तस्योपनयन्ति । ततः खलु सागरदत्तः सुकुमारिकां दारिकां स्नाता यावत्सर्वालङ्कारभूषितां कृत्वा तं द्रमकपुरुषम् एवं वक्ष्यमाणप्रकारेण अबादीत्-हे देवानुपिय ! एषा खलु मम दुहिता इष्टा, एतां खलु अहं तव भार्यात्वेन ददामि पट्टसाडगं परिहेति, परिहित्ता सव्वालंकारविभूसियं करेंति, करिता विउलं असनपाणखाइमसाइमं भोयाति, भोयावित्तो सागरदत्तस्स उवणेति ) जय शारीरिक प्रत्येक अवयव ठीक २ अच्छी तरह से पोशाजा चुका-तय फिर उन्होंने हँस चिह्नवाला अथवा हँस के जैसा शुभ्रपटशाटक-क्षोमवस्त्र उसको पहिराया। क्षौमवस्त्र पहिराकर फिर उसको विपुल, अशन, पान, खाद्य एवं स्वाधरूप चतुर्विध आहार का भोजन कराया । भोजन कराकर फिर वे उसको सागरदत्त के पास ले गये (तएणं सागरदत्त सूमालियं दारियं व्हायं जाव सव्वालंकार विभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एसणं देवाणुप्पिया! मम धूया इट्टा एयं णं अहं तव भारियत्ताए दलामि ) सागरदत्त ने अपनी सुकुमारिका दारिका को स्नान कराकर यावत् समस्त अलंकारो से विभूषित करके उम दमक पुरुष से इस प्रकार कहा-हे देवानुप्रिय ! यह मेरी लड़की है । और मुझे बहुत ही अधिक इष्ट, प्रिय, कान्त ( लूहित्ता हसलकावणंपट्ट साडगं परिहेति, परिहित्ता सवालंकारविभूसियं करें ति, करित्ता विउलं असनपाणखाइमसाइमं भोयाति,भोयावित्ता,सागरदत्तस्स उवणेति)
- જ્યારે શરીરના બધા અંગે સરસ રીતે લુંછાઈ ગયા ત્યારે તેઓએ હિંસચિત્રિત અથવા તે હંસ જેવું સ્વચ્છ ધોળું પટ્ટફાટક ક્ષૌમ વસ્ત્ર પહેરાવ્યું. લીમ વસ્ત્ર પહેરાવીને તેને વિપુલ અશન, પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારો જમાડયા. જમાડ્યા પછી તેઓ તેને સાગરદત્તની પાસે લઈ ગયા __(तएणं सागरदत्ते ममालियं दारियं हायं जाव सबालंकारविभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एसणं देवाणुप्पिया ! मन धूया इट्ठा एयं णं अहं तव भारियत्ताए दलामि )
સાગરદત્ત પિતાની સુકુમારિકા દારિકાને સ્નાન કરાવીને યાવત્ બધી જાતના અલંકારોથી શણગારીને તે દરિદ્ર માણસને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! આ મારી પુત્રી છે અને મને બહુ જ ઈષ્ટ, પ્રિય, કાંત, મનેz
हा २९
For Private and Personal Use Only