________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् २१ विभूषितं कुरुत कृत्वा ' मणुण्ण ' मनोज़-रुचिरम् अशनपानखाद्यस्वाध भोजयत भोजयित्वा ममान्तिक-समीपमुपनयत । ततः खलु कौटुम्बिकपुरुषा यावत्-प्रतिशृण्वन्ति तथाऽस्तु ' इति कृत्वा तदाज्ञां स्वीकुर्वन्ति प्रतिश्रुत्य यत्रैव स द्रमकपु रुषारपुरुषः, तत्रैवोपागच्छति, उपागत्य तं द्रमकं रुचिरेण विपुलेनाशनादिना मलोभयन्ति प्रलोभ्य स्वकं गृहमनुप्रवेशयन्ति, अनुमवेश्य त खण्डकमल्लकं खण्डकघटकं च तस्य द्रमकपुरुषस्यैकान्ते ' एडंति' निक्षेपयन्ति, ततः खलु स द्रमकस्तस्मिन् खण्डमल्लके खण्डघटके च एकान्ते ' ' एडिज्जमाणंसि' निक्षेप्यमाणे सति महता २ शब्देन 'आरसइ ' आक्रन्दति । ततः खलु स सागरदत्तस्तस्य द्रमकपुरुषस्व तं महान्तं ' आरसियइ सदं ' आक्रन्दनशब्दं श्रुत्वा निशम्य कौटुहैं उन्हें कटवाओ। उसके प्रश्चात् इसे स्नान कराओ। बाद में इससे पशु पक्षी आदिको अन्नादिका भागरूप बलिकर्म आदिकरवाओ-जब यह पलिकर्म आदिकर चुके तय तुमलोग इसे.समस्त अलंकारो से विभूषित करो, विभूषित करके फिर इसे मनोज्ञ अशन, पान, खाद्य, एवं स्वाद्यरूप चतुर्विध आहार खिलाओ-खिलाकर के बाद में फिर हमारे पास इसे ले आओ। (तएणं कोडुबियपुरिसा जाव पडिसुणेति, पडिसुणित्ता, जेणेव से दमगपुरिसे तेणेव उवागच्छइ, उवाग च्छित्ता तं दमगं असणं उवप्पलोभेति, उपप्पलोभित्ता सयं गिहं अणुपवेसिति अणुपविसित्ता, तं खंडमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगते एडेंति, तएणं से दमगे तंसि खंडमल्लगंसि, खंडधडगंसि य एगंते एडिजमाणसि महया २ सद्देणं आरसइ, तएणं से सागरदत्ते तस्स दमगपुरिसस्स तं महया२ आरसियसई सोच्चो કરાવે સ્નાન કરાવ્યા બાદ તેના હાથેથી પશુ-પક્ષી વગેરેને અન વગેરેને ભાગ આપવા રૂપ બલિકર્મ કરાવડાવે. જ્યારે બલિકર્મની વિધિ પતી જાય ત્યારે તમે લેકે એને બધી જાતના અલંકારથી શણગારે. શણગારીને તેને મનેશઅશન, પાન, ખાદ્ય અને સ્વાદ રૂપ ચાર જાતના આહારો જમાડે. જમાડ્યા પછી તેને અમારી પાસે લઈ આવે.
(तएणं कोईवियपुरिसा जाव पडिसुणेति, पडिसुणित्ता जेणेव से दमगपुरिसे तेणेव उवागच्छइ उवागच्छित्ता तं दमगं असणं उपप्पलो ते उवप्पलोभित्ता सांगेहं अणुपवेसिति, अणुपविसित्ता, तं खंडगमल्लगं खंडगधडगंच तस्स दमगपुरिसस्स एगते एडेति तएणं से दमगे तंसि खंडमल्लगंसि, खंडघडगंसि य एगंते एडिज्जमाणंसि महया २ सद्देणं आरसइ, तएणं से सागरदत्ते तस्स दमगपुरिसस्स तं महयार आरसिय सदं सोचा निसम्म कोडंबियपुरिसे एवं वयासी)
For Private and Personal Use Only