________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(
मगारधर्मामृतवर्षिणी टी० अ० १६ सुकुवारिका चरितवर्णन
२०६
4
1
से' तस्य शयनीयं तत्रैवोपागच्छति उपागत्य सागरदारकस्य पार्श्वे (निवज्जई ) निषीदति = स्वपिति । ततः खलु स सागरदारकः सुकुमारिकाया दारिकाया 'दुच्चपि द्वितीयवारमपि इममेतद्रूपम् पूर्वोक्तमकारकम् अङ्गस्पर्श पतिसंवेदयति यावद्-अकामकोऽपस्ववशो मुहूर्तमात्र संतिष्ठति, ततः खलु स सागरदारकः सुकुमारिकां दारिकां सुखप्रसुप्तां ज्ञाला शयनीयात् शय्यात उत्तिष्ठति, उत्थाय वासगृहस्य = शयनगृहस्य द्वारं ' विहाडे ' विघाटयति = उद्घाटयति विघाटय मारामुक्के विकाए ' मारामुक्त इव काकः = मार्यन्ते प्राणिनो यस्यां सा मारा मरता पति पासे अपस्समाणी तलिमाउ उट्ठेइ उट्ठित्ता.... उवागच्छइ ) वह सागरदारक उस सुकुमारिका दारिका को सुख से सोई हुई जानकर उस सुकुमारिका दारिका के पास से उठ बैठा और उठकर जहां अपनी शय्या थी वहाँ चला गया। वहाँ आकर उस पर पड़ गया इतने में ही एक मुहूर्त के बाद वह पति में अनुरक्त बनी हुई पतिव्रता सुकुमारिका दारिका जग गई और अपने पास पति को न देखकर अपने पलंग से उठ बैठी । उठकर वह जहां सगिरदारक का पलंग था वहां गई । ( उवागच्छित्ता सागरस्स पासे णुवज्जइ ) वहां जाकर वह उसके पास सो गई । (तसे सागरदारए सुमालियाए दारियाए दुच्चपि इमं एयावं अंगकासं पडिसंवेदेइ जाव अकामए अवसव्वसे मुहुतमितं संचिgs, तणं से सागरदारए समालियं दारियं सुहपसुत्तं डिबुद्धा समाणी पव्या परमणुरत्ता पत्तिवासे अपरसमागी तलिमाउ उट्ठे उद्वित्ता उवागच्छ३ )
તે સાગર દારક તે સુકુમારિકા દ્વારિકાને સુખેથી સૂતેલી જાણીને તેની પાસેથી ઉચે, અને ઉછીને જ્યાં પેાતાની શય્યા હતી ત્યાં જતા રહ્યો. ત્યાં જઈને તે તેની ઉપર પડી ગયા. એટલામાં એક મુહૂત પછી પતિમાં અનુરકત બનેલી પતિવ્રતા સુકુમારિકા દારિકા જાગી ગઈ અને પોતાની પાસે તિ ન જોતાં પેાતાની શય્યા ઉપરથી ઉઠી અને બેઠી ગઈ. ત્યારપછી તે ઉઠીને જ્યાં સાગર हारउनी शय्या हुती त्यां ग ( उवागच्छित्ता सागरस्स पासे णुवज्जइ ) त्यां જઈને તે તેના પડખામાં સૂઈ ગઈ.
(तएण से सागरदारए स्मालियाए दारियाए दुच्चंपि इमं एयारूवं अंगकासं पडिसंवेदेइ जान अकामए अवसन्नसे मुहुतमित्तं संचिद्वर, तरणं से सागरदारए सूमालियं दारियं सुहपत्तं जाणित्ता सयगिज्जाओ उठे, उद्वित्ता वासवरस्स दारे विहा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-