________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
माताधर्मकथासो जिनदत्तं सार्थवाहमेवं-चक्ष्यमाणप्रकारेणावादीत्-हे देवानुप्रिय ! भण-कथय,किमागमनमयोजनम् कस्मै प्रयोजनाय समागतो भवान् ? ततः खलु स जिनदत्तः सार्थवाहः सागरदत्तं सार्थवाहमेवं वक्ष्यमाणप्रकारेणावादोत्-एवं खलु अहं हे देवानुप्रिय ! तव दुहितरं-पुत्री, भद्राया आत्मजां सुकुमारिकां=सुकुमारिकानाम्नी संगरस्य-सगरनामकस्य मत्पुत्रस्य भार्यात्वेन 'वरेमि' वृणोमिवाञ्छामि, यदि खलु त्वं जानीहि हे देवानुप्रिय ! 'जुत्तं वा ' युक्तं वा योग्यं वा-' एतत् कार्य समुचितं भवति ' ति 'पत्तं वा' प्राप्तं वा एतत् कार्य कुलमर्यादामनुप्राप्त वा, स्थविश्वस्थ बन चुके-तब विशिष्ट आसन पर शांति के साथ बैठे हुए उन जिनदत्त सार्थवाह से उसने इस प्रकार पूछा।-(भण देवाणुप्पिया! किमागमणपओयणं ) कहिये देवानुप्रिय ! यहां पधारने का आपका क्या प्रयोजन है ? किस प्रयोजन से आप यहां आये हैं-कहिये-(तएणं से जिणदत्तसत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तव धूयं भदाए अंतियं सूमालियं सागरस्स भा रयत्ताए वरेमि जइणं जाणाह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्ज वा सरिसो वा संजोगो दिज्जउणं सूमालिया सोगरस्स ) जिनदत्त सार्थवाहने सागरदत्त सार्थवाहसे तय इस प्रकार कहा हे देवानुप्रिय ! में आपकी सुभद्रा की कुक्षिसे उत्पन हुई सूमालिका पुत्री को अपने पुत्र सागर की भार्या बनाना चाहता हूँ। यदि आप इसे स्वीकार करें कि यह कार्य योग्य है-उचित है-कुल मर्यादा के अनुसार है अथवा मेरा पुत्र आपकी આ રીતે તેમને કહેવા લાગ્યા. જ્યારે તેઓ ઉચિત સ્થાને બેસી ગયા અને આસ્વસ્થ વિશ્વસ્થ થઈ ચૂક્યા ત્યારે વિશિષ્ટ આસન ઉપર શાંતિપૂર્વક બેઠેલા तनहत्त सार्थवाडने ते मी प्रमाणे धु-(भण देवाणुप्पिया! किमोगमण पओयणं) देवानुप्रिय ! मतामही पधारपानी पा७१ मापने शत છે? ક્યા પ્રજનથી આપ અહીં આવ્યા છે?
(तएणं से जिणदत्त सत्थवाहे सागरदत्तं सत्यवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिया! तव धूयं भदाए अंतियं ममालियं सागरस्स भारियत्ताए वरेमि जइणं जाणाह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं सूमालिया सागरस्स)
જીનદત્ત સાર્થવાહે સાગરદત્ત સાર્થવાહને ત્યારે આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! હું તમારી સુભદ્રાના ઉદરથી જન્મ પામેલી સુમાલિકા પુત્રીને મારા પુત્ર સાગરની પત્ની બનાવવા ઈચ્છું છું. આપ મારી માગણી ઉચિત સમજતા હૈ, કુળ-મર્યાદા એગ્ય તેમજ મારો પુત્ર તમારી કન્યા માટે રેગ્ય
For Private and Personal Use Only