________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० प्र० १६ सुकुमारिका चरितवर्णनम्
१९१
वास्तेषां कौटुम्बिकानामन्तिके एतमर्थ श्रुत्वा यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य स्नातो यावद् मित्रज्ञातिपरिवृतश्चम्पाया नगर्यां मध्ये भूत्वा यत्रैव सागरदत्तस्य गृहं तत्रैवोपागच्छति, ततस्तदनन्तरम् सागरदत्तः सर्थवाहः खलु जिनदत्तं सार्यवाहम् एजमानम्=आगच्छन्तं पश्यन्ति दृष्ट्वाऽऽसनादुत्तिष्ठति, उत्थाय 'आसउवणिमंते ' आसनेनोपनिमन्त्रयति = आसन उपवेशनाथं प्रार्थयति, उपनि मन्त्रय, आसनोपर्युपवेशनानन्तरम्, आस्वस्थं मार्गश्रमापगमात् श्रान्तिरहितं विस्थ स्थं विशेषतो विश्रान्तिमुपगतं सुखासनवर गतं = सुखेन विशिष्टासनोपविष्टं तं
,
1
अंतिए एयमहं सोच्चा जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता हाए, जाव मित्तणाइपरिबुडे चंपाए० जेणेव मागरदत्तस्स गिहे तेव उवागच्छह, तरणं सागरदन्ते सत्थवाहे जिणदन्तं सत्यवाह एज्जमार्ण पासइ, पासित्ता आसणाओ अब्भुट्ठेइ, अम्मुट्ठित्ता आसणेणं उबणितेइ उवणिमंत्तित्ता आसत्थं सुहासणवरगयं एवं वयासी) जिनदत्त सार्थवाहने उन कौटुम्बिक पुरुषों के मुख से जब इस अर्थ को सुना तो सुनकर वह पहिले अपने घर गया-वहां जा कर उसने स्नान किया । यावत् फिर वह अपने मित्र, ज्ञाति आदि परिजनों के साथर चंपानगरी के बीच से हो कर जहां सागरदत्त का घर था वहां पहुँचा सागरदत्तने ही अपने घर पर आते हुए जिनदन्त सार्थवाहको देखा - तो वह जल्दी से अपने स्थान से उठा1- और उठकर 16 आप यहां बैठिये " इस प्रकार उनसे कहने लगा जब वे यथोचित स्थान पर बैठ चुके और अस्व
(तर से जिणदत्ते सत्यवाहे तेर्सि कौड बियाणं अंतिए एयम सोच्चाजेणेव सए गिहे तेणेव उवागच्छर, उवागच्छित्ता व्हाए, जाव मित्तणाइ परिवुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तरणं सागरदत्ते सत्थवाहे, जिणदत्तं सत्यवाहं एज्जमानं पासर, पासित्ता आसणाओ अम्भु, अभुट्टित्ता आसणेणं उवणिमंतेइ उवणिमंतित्ता आसत्यं बीसत्थं सुहासणवरगयं एवं व्यासी) જીનવ્રુત્ત સાવાહે તે કૌટુ બિક પુરૂષોના મુખથી આ વાત સાંભળીને સૌ પહેલાં તેઓ પેાતાને ઘેર ગયા. ત્યાં પહોંચીને તેમણે સ્નાન કર્યું. ચાવત પછી તે પોતાના મિત્ર, જ્ઞાતિ વગેરે પરિજનાની સાથે ચપા નગરીની વચ્ચે થઈને જ્યાં સાગરદત્તનું ઘર હતું
દ્રુત્ત જીનદત્ત સાથે વાહને પેાતાને ઘેર આવતા જોઇને માસન ઉપરથી ઊભેા થઈ ગયા અને ઊભેા થઇને
ત્યાં પહાંચ્યા. સાગરત્વરાથી તે પેાતાના તમે અહીં ખેસે ”
For Private and Personal Use Only