________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् स्वकाद् गृहात् प्रतिनिष्क्रामति=निर्गच्छति, प्रतिनिष्क्रम्य, सागदत्तस्य गृहस्य 'अदरसामन्ते ' =नातिदूरे नातिसमीपे वोइवयइ ' व्यतिव्रजति गच्छति, 'इमंचणं' अस्मिन् समये मुकुमारिका दारिका स्नाता=कृतस्नाना 'चेडियासंघपरिवुड़ा ' चेटिकासंघपरिवृता-दासीसमूहमध्यगता, उपरि आकाशतलके-प्रासादस्याहालिकोपरि · कणगतेंदुसकेणं' कनकतेंदुससयेन तेंदुसय' इतिदेशीशब्दः, सुवर्णमयकन्दुकेन ‘कीलमाणी २ ' विहरति, ततः खलु स जिनदत्तः सार्थवाहः मुकुमारिकां दारिकां पश्यति, दृष्ट्वा सुकुमारिकाया दारिकाया रूपे च यौवने च लावण्ये च 'जाव विम्हए' यावत् विस्मिता आश्चर्ययुक्तः सन् कौटुम्बिकपुरुषान्आज्ञाकारिणः पुरुषान् शब्दयति, शब्दयित्वा एवमवादी-एषा स्खलु हे देवानुपिया. ! कस्य दारिका किंवा नामधेयं ' से ' इति तस्याः ?, ततः खलु ते अच्छे रूपवाला था । (तएणं से जिणदत्ते सत्यवाहे अन्नया कयाई साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता सागरदत्तस्स गिहस्स अदूर सामंतेणं वीईवयई ) एक दिन जिनदत्त सार्थवाह अपने घरसे निकला और निकलकर सागरदत्तके घरके पाम से हो कर जा रहा था। ( इमं च णं सूमालिया दारिया हाया चेडियासंघपरिवुडा उप्पिागा सतलगंसि कणगतेंदूस एणं कीलमाणी२ विहरइ ) इसी समय सुकुमारिका दारिका नहा धो कर अपने प्रासाद की छत पर दासी समूहके साथ २ सुवर्णमय कंदुक (गेंद ) से खेल रही थी। (तएणं से जिण. दत्ते सत्यवाहे सूमालियं दारियं पासइ पासित्ता सूमालियाए दारियाए स्वेय ३ जाय विम्ह ए कोडुविय पुरिसे सदावेद, सदावित्ता एवं वयासी एसणं देवाणुप्पिया ! कस्स दारिया किं वा-नामधेज्ज से ? तएणं ते
तएणं से जिणदत्ते सत्यवाहे अन्नया कयाई साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीईवयई) .
એક દિવસે જનદત્ત સાર્થવાહ પિતાને ઘેરથી બહાર નીકળે અને નીકળીને સાગરદત્તના ઘરની પાસે થઈને જઈ રહ્યો હતો.
(इमं च णं मूमालिया दारिया ण्हाया चेडियासंघपरिवुडा उप्पि आगाससलगंसि कणगतेंदूसएणं कीलमाणी २ विहरइ)
તે વખતે સુકુમારિકા દારિકા સ્નાન કરીને પિતાના મહેલની અગાશી ઉપર દાસી સમૂહની સાથે સુવર્ણમય કંદુક (દડી) રમતી હતી.
(तएणं से जिणदत्ते सत्थवाहे मूमालियं दारियं पासइ पासित्ता सूमालियाए दारियाए रूवेय ३ जाय विम्हए कोडुबिय पुरिसे सदावेइ, सहावित्ता एवं वयासी एसणं देवाणुप्पिया ! कस्स दारिया किं. वा नामधेज्ज से ! तएणं ते कोइषिय
For Private and Personal Use Only