________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्म कथा ___टीका-' तत्थ णं चंपाए' इत्यादि । तत्र खलु चम्पायां नगयीं जिनदत्तो नाम सार्थवाह आढयो यावद् अपरिभूत आसीत् , तस्य जिनदत्तस्य भद्रा भार्या आसोत्-सा किम्भूता-पुकुमारा इष्टा यावद् मानुष्यकान् ‘पच्चणुब्भवमाणा' प्रत्यनुभवन्ती विहरति । तस्य खलु जिनदत्तस्य पुत्रो भद्राया भार्याया आत्मजःअगजातः, सागरो नाम दारकः आसीत् स किंम्भूतः-सुकुमारपाणिपादः, सर्वलक्षणसम्पन्नः यावत्-सुरूपः । ततः खलु स जिनदत्तसार्थवाहः अन्यदा कदाचित्
'तत्थ णं चंपाए ' इत्यादि।
टीकार्थ-( तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्यवाहे अड्डे, तस्स गंजिणदत्तस्स भद्दा भारिया, सूमाला इट्ठा जाव माणुस्सए कामभोए पच्चणुभवमाणा विहरइ) उस चंपा नगरीमें जिनदत्त नामको एक सार्थवाह रहता था जो धनधान्य आदि से विशेष परिपूर्ण एवं जन मान्य था। इसकी धर्मपत्नी का नाम भद्रा था । यह सर्वाङ्ग सुन्दरी थी। समस्त अंग और उपांग इसके बडे ही सुकुमार थे। यह अपने पतिको अत्यन्त इष्ट प्रिय थी। पति के साथ मनुष्य भव सम्बन्धी काम भोगों को भागती हुई यह आनंद के साथ अपने समय व्यतीत किया करती थी (तस्त णं जिणदत्तस्स पुत्ते भदाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे ) भद्रा भार्या से उत्पन्न हुओ जिनदत्त सार्थवाहके एक पुत्र था जिसका नाम सागर था । यह सुकुमाल यावत् ... तत्थणं चंपाए इत्यादि
A -(तत्थणं चंपाए नयरीए जिगदत्ते नाम सत्यवाहे अड़े तस्सगं जिग दत्तस्स भद्दा भारिया, माला इट्टा जाव माणुसए काममोए पच्चणुभवमाणा बिहरह) या नगरीमा नहत्त नामे मे साथवाड २७ता तो. ते धन - ધાન્ય વગેરેથી સવિશેષ સંપન્ન તેમજ સમાજમાં પછાતે માણસ હતે. તેની ધર્મપત્નીનું નામ ભદ્રા હતું, તે સર્વાગ સુંદરી હતી. તેના બધા અંગે અને ઉપગે બહુ જ સુકેમાળ હતાં, તે પોતાના પતિને બહુજ વહાલી હતી, પતિની સાથે મનુષ્ય ભવના કામભેગો ભગવતી તે સુખેથી પિતાને વખત પસાર કરી રહી હતી.
(तस्सणं जिणथत्तस्स पुत्ते भदाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे)
ભદ્રાભાર્યાથી ઉત્પન્ન થયેલે ભદ્રાભાર્યાને એક પુત્ર હતું. તેનું નામ સાગર હતું. તે સુકુમાર યાવત્ સુંદર રૂપવાન હતો.
For Private and Personal Use Only