________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खाताधर्मकथाम मच्छेसु उववज्जइ, तत्थ विय णं सत्थविज्झा दाहवक्कंतीए दोच्चंपि अहे सत्तमीए पुढवीए उक्कोसं तेत्तीससागरोवमदिईएसु नेरइएसु उववज्जई, सा णं तओहिंतो जाव उन्नद्वित्ता तच्चपि मच्छेसु उववन्ना तत्थ वि य णं सत्थवज्झा जाव कालं किच्चा दोच्चयि छट्ठीए पुढवोए उक्कोसेणं० . तओऽणंतरं उध्वट्टित्ता मच्छेसु उरएसु एवं जहा गोसाले तहानेयव्वं जाव रयणप्पभाओ सत्तसु उववन्ना तओ उज्व. द्वित्ता जाई इमाइं खहयर विहाणाई जाव अदुत्तरं च णं खर बायर-पुढविकाइ यत्ताते तेसु अणेगसतसहस्स खुत्तो ॥सू०६॥
टीका-'साणं ' इत्यादि। सा=नागश्री ब्राह्मणी खलु ततः= पठ्या पृथिव्या, अनन्तरम् आयुर्भवस्थितिक्षये सति ' उचट्टित्ता' उद्वर्त्य-निस्सृत्य मत्स्येषूत्पत्रा, तत्र खलु मत्स्यभवे सा 'सत्थवज्झा' शस्त्रविद्ध। 'दाहवक्कंतीए' दाहव्युत्क्रान्या-दाहोत्पत्त्या, कालमासे कालंकृत्वाऽधः सप्तम्यां पृदिव्योमुत्कृष्तस्त्रयस्त्रिंशत्सागरोपमस्थितिकेभु' नेरा' नैरपिके उत्पन्ना । सा खलु ततः सप्तम्या: पृथिव्याः अनन्तरप्नुवयं हिती पधारमपि मत्स्येवृत्पद्यते । तत्रापि च खलु शस्त्र___ 'सा णं तओ' इत्यादि।
टीकार्थ-(सा) वह नाग-जी तोऽणंतरंसि) उस छट्ठी नरककी भवस्थिति समाप्त होने पर ( उद्वित्ता ) वहां से निकली-और निकलकर ( मच्छेसु उववन्ना तथणं मत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा अहे सत्तमीए पुढबीए उक्कोसार ते तीसं सागरोवमटिइएसु नेरइएस्तु उववन्ना, साणं ततोऽणं रं उद्वित्ता दोच्चपि मछेनु उवव- ‘सा तओ' इत्यादि
साथ-(सा) ते नी (त ओत्तरमि) ते ७ न२४ नी मपस्थिति पूरी यया माह ( उवद्वित्ता ) त्यांथी नlsvी मने नजाने
(मच्छेसु उववन्ना तत्य णं सत्यवज्झा दाह वताए कालपासे कालं किच्चा भहे सत्तमीए पुढवीए उक्कोपाए तेत्तीसं मागवट्टिइएतु नेरइएस उपवना साणं उववज्जइ)
For Private and Personal Use Only