________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
मनगारधर्मामृतवर्षिणी टीका अ० १६ धर्मरुध्यनगारचरितवर्णनम १७५ भगन्दरः, (७) अर्शः, (८) योनिशूलम् , (९) दृष्टिशूलम् , (१०) मूर्धशूलम् , (११) अरुचिः, (१२) अक्षिवेदना, (१३) कर्णवेदना, (१४) कण्डूः, (१५) जलोदरम् , (१६) कुष्ठम् । ततस्तदनन्तरं सा नागश्री ब्राह्मणी पोडशभी रोगातङ्करभिभूतासती आतंदुःखाविशार्ता शारीरिकमानसिकदुःखयुक्ता कालमासे कालं करवा षष्ठयां पृथिव्याम् ' उक्कोसेणं' उत्कृष्टतः, द्वाविंशति सागरोपमस्थितिकेषु नरकेषु-नरकावासेषु नारकत्वेन उपपन्ना-उत्पन्ना ॥ सू०५॥ ___ मूलम्-सा णं तओऽणंतरंसि उव्वट्टित्ता मच्छेसु उववन्ना, तत्थ णं सस्थवज्झा दाहवकंतीए कालमासे कालं किच्चा अहे सत्तमीए पुढवीए उक्कोसाए तेत्तीस सागरोवमट्टिईएसु
नेरइएसु उववन्ना, सा णं ततोऽणंतरं उद्वित्ता दोच्चंपि कोढे तएणं सा नागसिरी माहिणी, सोलसहि रोयायंकेहिं अभिभूया समाणी अदृदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसे णं बावीससागरोवमहिइएस्सु नर एसु नेरइयत्ताए उववन्ना) उस नागश्री बामणी को उसी भव में ये सोलह रोगातंक प्रकट हो गये-(१) श्वास (२) कास (३) ज्वर (४) दाह (५) कुक्षिशूल (६) भगन्दर (७) अर्श (८) योनिशूल (९) दृष्टिशूल (१०) मूर्धशल (११) अरूचि (१२) अक्षिवेदना (१३) कर्णवेदना (१४) कण्डू (१५) जलोदर (१६) कुष्ठ । इन १६ सोलहरोगातंको से अत्यन्त दुःखित हुई-शारीरिक एवं मानसिक व्यथाओं से व्यथित हुई-वह नागश्री काल अरसर कालकर छठी पृथिवी में २२ सागर की उत्कृष्ट स्थितिवाले नरकावासों नैरपिक की पर्यायसे में उत्पन्न हुई ।। सू० ५॥ सोलसहि रोयायंकेहिं अभिभूया समाणी अट दुइटवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमटिइएसु नेरइयत्ताए उववन्ना)
તે નાગશ્રી બ્રાહ્મણીને તેજ ભવમાં આ સોળ રોગાતકે પ્રકટ થયા. (१) श्वास (२) आस (3) ४१२ (४) । (५) इक्षिशूर (६) २ (७) मश (८) योनिश्र (6) टिशु (१०) भूपशुस (11) २५३थि (१२) अक्षिवहन (13) ४ वहन। (१४) ४५५ (१५) २ (१६) ४. २मा सो ગાંકેથી અતીવ દુઃખી થયેલી શારીરિક તેમજ માનસિક વ્યથાઓથી વ્યથિત થતી તે નાગશ્રી કાળ અવસરે કાળ કરીને છઠ્ઠી પૃથિવીમાં બાવીસ સાગરની ઉત્કૃષ્ટ સ્થિતિવાળા નરકાવાસમાં રયિકની પર્યાયથી જન્મ પામી. સૂ. ૫
For Private and Personal Use Only