SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -शाताधर्म-कथासूत्रे निम्सृजति = परिष्ठापयति । ततः खलु स धर्मरुचिरनगारः ' अहापज्जतं ' यथा पर्याप्तम् - उदरपूर्तये पूर्णमेतद् इति कृत्वा = इति मनसि विभाव्य, नागश्रिया ब्राह्मण्या गृहात् प्रतिनिष्क्रामति- निर्गच्छति प्रतिनिष्क्रम्य चम्पाया नगर्या मध्यमध्येन प्रतिनिष्क्राम्यति प्रतिनिष्क्रम्य यचैव सुभूमिभागमुद्यानं तत्रैवोपागच्छति, उपागत्य धर्मघोषस्य स्थविरस्य 'अदूरसामन्ते = नातिदूरे नातिसमीपे अन्नपानं 'पडिले३' प्रति लेखयति प्रतिलेख्य अन्नपानं करतले पात्रं कृत्वा मतिदर्शयति । ततः खलु ते धर्मघोषाः स्थविरास्तस्य शारदिकस्य तिक्तकटुतुम्बकस्य यावत् स्नेहावगाढस्य गन्धेनाऽभि भूतासन्तस्तस्माच्छारदिकाद् यावद् स्नेहावगाढादेकं विन्दुकं गृहीत्वा करतले कृत्वा आस्वादयति । तिक्तकं क्षारं कटुकम् अखाद्यमभोज्यं विषभूतं ज्ञात्वा धर्मजाकर उसने उस शारदिक कडवी तुंबडी का बहु संभार संभृत एवं 1. स्नेहावगाढ शाक धर्मरुचि अनागार के पात्र में सब का सब डाल दिया ( तणं सेधम्मरुइ अणगारे अहापज्जन्तमित्तिकट्टु णागसिरीए माहणीए गिहाओ पडिनिक्खमइ ) इसके बाद वे धर्मरुचि अनगार " यह उदर पूर्ति के लिये पर्याप्त है " ऐसा मन में समझ कर नागश्री ब्राह्मणी के घर से बाहर निकले पडिक्खिमित्ता चंपाए नयरीए मज्झं मज्झेणं पडिनिक्खमह, जेणेव सुभूमिभागे उज्जाणे - तेणेव उवागच्छह, उवागच्छत्तो धम्मघोसस्स अदुरसामंते अन्नपोणं पडिछेहेइ, पडिले: हिता अण्णपाणं करयलंसि पडिदंसेइ, तएणं से धम्मघोसा थेरा तस्स सालइस्स जाव नेहावगाढस्स गंधेणं अभिभूषा समाणा ताओ सालइयाओ जाव नेहावगाढाओ एवं बिंदुगं गहाय करयसि आसाएइ ) ત્યાં જઈને તેણે તે શાદિક કડવી તૂખડીનું ખૂબ જ સરસ રીતે વધા રેલું તેમજ ધી તરતુ શાક લઈ આવી અને ત્યારપછી ધરુચિ અનગારના પાત્રમાં મધુ નાખી દીધું. ( तणं धम्मरूई अणगारे अहापज्जतमित्ति कट्टु णागसिरीए महिणीप गिहाओ पडिनिक्खम ) 46 ત્યારપછી તે ધરુચિ અનગાર આ ઉદર પોષણ માટે પર્યાપ્ત છે ” એવું જાણીને નાગશ્રી બ્રાહ્મણીના ઘેરથી બહાર નીકળ્યા. ( पडिनिक्ख मित्ता चंपाए नयरीए मज्झे मज्झेणं पडिनिक्खमइ, जेणेव सुभूमिभागे उज्जाणे- तेणेव उवागच्छछ, उनागच्छित्ता धम्मघोसस्स अदुरसामंते अन्नपाणं पडिलेहेइ, पडिलेहित्ता अण्णपाणं करयलंसि पडिदंसह, तरणं से धम्मघोसारा तस्स सालइस्स जाव नेहावगाढस्स गंघेणं अभिभूया समाणा त सालइयाओ जाव नेहावगादाओ एवं बिंदुगं ग्रहाय करयलंसि आसाएइ ) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy