________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधमानी
भनगारधर्मामृतपोषणी टी० भ० १६ धर्मरच्यनगारचरितवर्णनम् १७ यावत्-चंपायां नगर्याधुचनीचमध्यमकुलानि यावदटन् यौव नागश्रिया ब्राह्मण्या गृहं तत्रैवानुमविष्टः । __ततः खलु सा नागश्री ब्राह्मणी धर्मरुचिमनगारम् एजमानम्-आगच्छन्तं पश्यति, दृष्ट्वा तस्य 'सालइयस्स' शारदिकस्य तिक्तकटुकस्य-तिक्तकटुकतुम्बकस्य बहुस मारसंभृतस्य स्नेहारगाढस्य पट्ठवणट्टयाए' प्रस्थापनाथ-परिष्ठा. पनार्थ हृष्टतुष्टा 'उहाए' उत्थया-उत्थानक्रियया उत्तिष्ठति, उत्थाय यौव भक्तगृहं तौवोपागच्छति, उपागत्य तद् शारदिकं तिक्त कटुकतुम्बकं बहुसंभारसंभृतं स्नेहावगाडं धर्म हवेरनगारस्य 'पडिग्गहंसि' पतद्ग्रहे-पात्रे, सर्वमेव 'निसिरह' जिस प्रकार गौतन स्वामी श्री महावीर स्वामी से पूछकर आहार लेने के लिये जाते थे उसी प्रकार इन्होंने धर्मघोष स्थविर से आहार लाने के लिये आज्ञा मांगो । आज्ञा प्राप्तकर ये चंपानगरी में उच्च नीच एवं मध्यमकुलो में श्रमण करते हुए जहाँ नागश्री ब्राह्मणी का घर था वहां गये । नागो बाम गी ने इन्हें ज्योंही आते हुए देखा (पासित्ता तस्स सालइयस्स बहु संभारसंभिवस्स हावगाढस्त तितकडुयस्त पट्ठवणट्ठयाए हह तुट्ठा उट्ठाए उठेइ उद्वित्ता जेणेव भत्तघरे तेणेव उवागच्छइ ) त्योहों यह बहुसंभार संभृत एवं स्नेहावगाढ उसकडवी तुंबडीका आहार देने के लिये उत्थान क्रिया द्वारा-उठी-अर्थात् अपने में रही हुई उठने की शक्ति से उठी और हृष्ट तुष्ट होती हुइ जहाँ भोजन-गृह था वहां गइ । ( उवागच्छित्त। तं सालइयंतित कडुयं च बहुसंभार संभियं णेहावगाई धम्मरुझ्यस्त अगगारस्स पडिग्गहंसिं सत्थमेव निसिरइ ) वहां સ્વામીને પૂછીને આહાર લાવવા માટે નીકળતા હતા તેમજ તેઓએ પણ આહાર લાવવા માટે ધમશેષ સ્થવિરની પાસે આજ્ઞા માંગી. આજ્ઞા મેળવીને તેઓ ચંપા નગરીમાં ઉચ્ચનીચ અને મધ્યમ કુળમાં ભ્રમણ કરતાં જ્યાં નાગશ્રી બ્રાણીનું ઘર હતું ત્યાં ગયા. નાગશ્રી બ્રાહ્મણીએ તેઓને આવતા જોયા (पासित्त' तम्स सालझ्यस्त बहुसंभारसंभियस्स हावागाढस्स तित्तकडुयस्स पढवणट्ठयार हातुट्ठा उठाए उट्टेइ, उद्वित्ता जेणेव भत्तधरे तेणेव उवागच्छद)
ત્યારે તરત જ સરસ વઘારેલે ઘી તરતો કડવી તુંબડીને આહાર આપવા • માટે જાન કિયા વડે ઊભી થઈ એટલે કે પોતાનામાં રહેલી ઊભા થવાની તાકાતથી
તે લી થઈ અને હું તેમજ તુષ્ટ થતી જ્યાં ભેજનશાળા હતી ત્યાં ગઈ. . (उबामच्छित्ता तं सालइयं तिक्तकडुयं च बहुसंभारसंभियं णेहावगा. मरूइयस्स अणगारस्स, पडिग्गइंसिं सबमेव निसिरह)
For Private and Personal Use Only