SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ............ माताधर्मकथासूचे इयं तित्तालाउ य बहुसंभारणेहकयं एगंते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेइ संपेहित्ता तं सालइयं जाव गोवेइ, अन्नं सालइयं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं४ परिवसेइ, तएणं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था, तएणं ताओ माहणोओ पहायाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारॊति आहारित्ता जेणेव सयाइं२ गेहाइं तेणेव उनागच्छइ उवागच्छित्ता सकम्मसंपउत्ताओ जायाओ ॥सू०१॥ टोका-श्रीजम्बूस्वामी श्रीमुधर्मस्वामिनं पृच्छति-यदि खलु हे भदन्त != हे भगवन् श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन पञ्चदशस्य अयम्-उक्तरूपः, अर्थः प्रज्ञप्तः, पोडशस्य खलु ज्ञाताध्ययनस्य श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन कोऽर्थः प्रज्ञप्तः ?, टीकार्थ-(जइणं भंते । समणेणं भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमढे पण्गत्ते सोलसमस्स णं भंते? णायज्झयणस्सणं समणेणं भगवया महावीरेणं जाव संत्तण के अढे पण्णत्ते? एवं खलु जंबू ? ) श्री जंबू स्वामी सुधर्मास्वामी से पूछते हैं कि भंदत । श्रमण भगवान महावीरने जो कि सिद्धि गति नामक स्थानको प्राप्त हो चुके हैं पन्द्रहवें ज्ञाताध्ययनका यह पूर्वोक्तरूपसे अर्थ निरूपित किया है तो ___ -( जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमढे पणत्ते सोलसमस्स गं भंते ! णायज्झयणस्स गं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पण्णत्ते ? एवं खलु जंबू !) શ્રી અંબૂ સ્વામી સુધર્મા સ્વામીને પૂછે છે કે હે ભદૂત! શ્રમણ ભગ વાન મહાવીર કે જેઓ સિદ્ધિગતિ નામક સ્થાનને મેળવી ચૂકયા છે-પદરમા રાતાધ્યયન આ પૂર્વેત રૂપે અર્થ નિરૂપિત કર્યો છે તે તે શમણુ ભગવાન For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy