________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मारमा विगी टी० ० १६ धर्ममध्यनगारमरितवर्णनम् ॥ सुकुमाल जाव तेसि णं माहणाणं इटाओ ५, विपुले माणु. स्सए जाव विहरंतिं । तएणं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पजिस्था, एवं खलु देवाणुप्पिया ! अम्हं इमे विउले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं तं सेयं खलु अम्हं देवाणुप्पिया ! अन्नमन्नस्स गिहेसु कल्लाकल्लिं विउलं असणं पाणं खाइमं साइमं उवक्खडाविउं उवक्डावित्ता परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमटुं पडिसुणेति परिसु. णित्ता कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण४ उवक्खडा।ति, उवक्खडावित्ता परिभुजमाणा विहरंति, तएणं तीसे नागसिरोए माहणीए अन्नया भोयणवारए जाए यावि होत्था, तएणं सा नागसिरी विपुलं असणं४ उवक्खडेति उवक्खडित्ता एगं महंसालइयं तित्तालाउयं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडेइ उवक्खडित्ता एगं बिंदुयं करयलंसि आसाएइ आसाइत्ता तं खारं कडुयं अक्खजं अभोज्जं विसब्भूयं जाणित्ता एवं वयासी-धिरत्थु णं मम नागसिरीए अहन्नाए अपुन्नाए दूभगाए दूभगसत्ताए दूभगणिबोलियाए जीएणं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए, सुबहुदवक्खए, नेहक्खए य कए, तं जइणं मम जाउयाओ जाणिस्संति तो णं मम खिसिस्संति तं जाव ताव मम जाउयाओ ण जाणति ताव मम सेयं एयं साल
For Private and Personal Use Only