SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ઓ ज्ञाताधर्मकथासूत्रे नो श्रदधति नो रोचयन्ति नो प्रतियति । ते धन्यस्य - एतमर्थम् अश्रद्दधाना अरोचयन्तः, अपतियन्त यचैव नन्दिफला वृक्षास्तत्रैवो पागच्छन्ति, उपागत्य तेषां नन्दिफलानां मूलानि च यावत्- कन्दादीनि आहारयन्ति तेा छायासु च विश्राम्यन्ति तेषां खलु आपाते= पूर्व फलभक्षणादिसमये भद्रकं भवति शुभस्वादादिलाभो भवति किन्तु ' तभी पच्छा' ततः पश्चात् = फलभक्षणाद्यनन्तरं परिणम्यमानाः = रसादिरूपेण मनो सद्दति ३ धस्स एयमहं असहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छिंति उवागच्छित्ता तेसि नंदिफलाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए भद्दए भवह, तओ पच्छा परिणममाणा जाव वबरोवेंति एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पवइए पंचसु कामगुणेसु सज्जेइ, सज्जित्ता जाव अणुपरियहिस्सइ जहा वा ते पुरिसा) वहां पर कितनेक पुरुषों ने धन्यसार्थवाह के इस कथन को कि नंदिफल वृक्षों के कंदमूलादि नहीं खाना चाहिये और न उनकी छाया में ही विश्राम करना चाहिये श्रद्धाकी दृष्टिसे नहीं देखा उस पर अपनी श्रद्धा नहीं जमाई, उसे अपनी रुचि का प्रतीति का विषय नहीं बनाया- वे पुरुष - धन्यसार्थवाह के इस कथन को अश्रद्वेिय आदि मानकर जहां पर नंदिफल वृक्ष थे - वहां गये वहां जाकर उन्होंने उनके मूल कंदादि कों को खाया उनकी छाया में विश्राम किया उस समय उन्हें बड़ा आनन्द आया - स्वाद जन्य कोई अपूर्व सुख मिला - किन्तु जब उनका परिपाक काल आया जब वे खाये हुए मूलकन्दादि aण्णस्स एयम असदहमाणा ३ जेणेव ते मंदिफला तेणेव उवागच्छति, उवागच्छित्ता तेर्सि नंदिफलाणं मूलाणि य जाब वीसमंति, तेसिं गं आवाए भद्दर, भवइ, तो पच्छा परिणममाणा जान ववरोवेंर्ति एवामेव समणाउसो । जो अहं निग्गंथो वा निग्गंथी वा जाव पञ्चइए पंचसु कामगुणे सज्जेइ, सज्जित्ता जाव अणुपरियहिस्सा, जहा वा ते पुरिमा ) ત્યાં કેટલાક માણસેાએ ધન્યસાાહના નદિફળ વૃક્ષોના કદમૂળે વગેરે ખાવા જોઇએ નહિં તેમજ તે વૃક્ષોની છાયામાં પણ વિસામે લેવા નિહુ આ જાતના કથન પ્રત્યે શ્રદ્ધાવાન થયા નથી, તેના ઉપર વિશ્વાસ મૂકયા નહિ અને પ્રતીતિપૂર્વક તેમાં પેાતાની અભિરૂચી બતાવી નહિ. તે માણસા ધન્યસા વાહના કથન અશ્રદ્ધેય માનીને જ્યાં ન ફળ વૃક્ષો હતાં ત્યાં ગયા. ત્યાં જઈને તેમણે તેમના મૂળ કદ વગેરે ખાધાં અને તેમના છાંયડામાં વિસામા લીધે. તે સમયે તા તેમને ખૂબ જ આનંદ પ્રાપ્ત થયા, ફળેાના સ્વાદમાં અપૂર્વ સુખ મળ્યું, પશુ જ્યારે તેઓની પાચન ક્રિયા થવા માંડી એટલે કે ખાધેલા મૂળકદ વગેરે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy