SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० १५ नंदिफलस्वरूपनिरूपणम् १२१ 1 'सन्तोऽन्यत्र 'वीसमह ' विश्राम्यत = विश्रामं कुरुत तेन न खलु यूयं जीविताद् व्यपरोपिष्यध्वे तथा अन्येषां वृक्षाणां मूलानि च यावत् कन्दादीनि आहारयत छायासु विश्राम्यत " इति कृत्या घोषणां घोषयत, यावत्-ते घोषणां घोषयिताधन्यसार्थवाहाय तदाज्ञां प्रत्यर्पयन्ति । तत्र साथै अप्येके पुरुषा धन्यस्य सार्थवाहस्य एतमर्थम् एतइपदेशं श्रदधति, प्रतियन्ति रोचयन्ति एतमर्थ श्रदधानाः श्रद्धाविषयकुर्वाणाः प्रतियन्तः रोचयन्तः तेषां नन्दिवृक्षाणां मूलादीनि छायाँ च दूरं - दूरेण दूरतएव परिहरन्तः परिवर्जयन्तोऽन्येषां वृक्षाणां मूलानि च यावत्कन्दादीनि आहारयन्ति, अन्यवृक्षाणां छायासु च विश्राम्यन्ति तेषां खलु नहीं होओगे । तथा इनसे अतिरिक्त और जो दूसरे वृक्ष हैं उनके मूलों 'यावत् कन्दादिकों को खाओ और उनकी छाया में विश्राम करो । इस प्रकार की घोषणा कर दो-उन्हों ने धन्य सार्थवाह की आज्ञानुसार वैसा ही किया और इसकी उसे खबर भी दे दी । ( तत्थ णं अपेगया परिसा धस्स सत्यवास्स एयम सद्दति, पत्तियंति रोयंति, एयमहं सहमाणाइ तेसि नंदिफलाणं० दूरं दूरेणं परिहरमाणा २ अ सिं रुत्रवाणं मृलाणि य जाब वीसमंति) वहां सार्थ में के कितने क मनुष्यों ने धन्य सार्थवाहके इस सूचना रूप अर्थको स्वीकार कर लिया। उस पर श्रद्धा जमाई उसे अपनी प्रतीति का विषय बनाया तथा उन्हें यह बात अच्छी तरह रुचि कर भी हुई। इसलिये इस बात पर श्रद्धा आदि संपन्न बने हुए उन लोगों ने उन नंदि फल वृक्षों के मूलादिकों को और उनकी छाया को बहुत दूर से छोड़कर अन्य वृक्षों के मूलादि પણ મુશ્કેલી નડશે હિ. તેમજ આ વૃક્ષો સિવાયનાં બીજા વૃક્ષો છે, તેમનાં મૂળ, કંદ વગેરે તમે ખાવ અને તેમના છાંયડામાં વિશ્રાા કરે. તેઓએ ધન્યસાવાહની આજ્ઞા પ્રમાણે જ ઘેષણા કરીને તેને ખબર આપી. ( तत्थ णं अपेइया पुरिसा धरणरूप सत्यवाहस्स एयम सद्दहंति, पत्तियंति, रोयंति, एवम सहमाणाई तेर्सि नंदिफलागं० दूरं दुरेणं परिहरमाणा २ अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति ) ત્યાં સામાં આવેલા કેટલાક માણસોએ ધન્યસાર્થવાહની સૂચના રૂપ આ વાતને સ્વીકારી લીધી અને તેને શ્રદ્ધાની અપેક્ષાએ પેાતાના હૃદયમાં સ્થાન આપતાં રે” તેની ઉપર પ્રતીતિ કરી લીધી તે લેાકેાને તે વાત રૂચિકર પણ થઈ પડી. આ રીતે શ્રદ્ધાયુક્ત થયેલા તે લેાકેાએ તે નળિ વૃક્ષોના મૃળ વગેરેથી અને તેમની છાયાથી ખૂબ જ દૂર રહીને ખીજા' વૃક્ષોના મૂળ તેમજ ક'દ વગેરેને ખાધાં તથા તેમની છાયામાં વિસામે લીધા. बा १६ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy