________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
ज्ञाताधर्मकथाङ्गसूत्रे यूयं खलु हे देवानुपियाः ! मम सार्थ निवेशे महता-महता शब्देन उद्घोषयन्तः२ एवं वदत-" एते खलु हे देवानुप्रियाः ! ते इमो नन्दिफलाक्षाः यदर्थ, पूर्वमु पदिष्टम् कृष्णा यावत्-मनोज्ञा छायया, तद् यो खलु हे देवानुपियाः ! एतेषां नन्दिफलानां वृक्षाणां मूलानि वा कन्दानि वा पुष्पागि वा, त्वचो वा, पत्रागि वा, फलानि वा, यावत्-तानि मूलकन्दादीनि तं जीविताद् व्यपरोपयन्ति, तत् मा खलु यूयं 'जार' यावत्-तेगां मूलमन्दादीनि मा आहारयत, मा च तेषां छायासु विश्राम्यत किन्तु तान् दरं-दरेण दात एव परिहरमाणा' परिहरन्तःवर्जयन्तः तीन बार बुलाया-बुलाकर उसने ऐसा कहा हे देवासुप्रिया ! तुम मेरे सार्थ निवेश में जाकर जोर २ से ऐसी धोषणा करो-कि हे देवानुप्रियो जिन नंदिफल वृक्षों के विषय में पहिले सूचना दी गई है-वे येही कृष्ण यावत छाया से मनोज्ञ नंदिफल वृक्ष हैं। तं जो णं देवाणुप्पिया ! एएसिं गंदिफलाणं मर खाणं मूलाणिवा कंद० पुप्फ० तय० पत्त० फल जाव अकाले चेव जीवियाओ वयोवेइ, तं माण तुम्भे जाव दुरे रेण परिहरमाणा वीसमह. माण अकाले चेव जीबियाओ ववरोविस्मइ, अ. न्नेसि रुवाणं मूलाणि य जाब वीसमहत्ति कटु घोसण जाव पच्च. पिणंति ) इस लये हे देवानुप्रियो ! तुम लोग में से कोई भी व्यक्ति इन नंदिफलवृक्षों के मूलोंको, कंदों को, पुष्पों को, छालोंको, फलोंको नही खावे और न वह इनको छाया में विश्राम ही करे-नहीतो वह अकालमें ही कालकवलित अर्थात् मर जावेगा हो जावेगा। इस लिये इन्हें बहत दर छोडकर दूसरी जगह तुम लोग विश्राम करो इससे जीवन से रहित મારા સાથે નિવેશમાં જઈને મેટેથી તમે આ પ્રમાણે ઘોષણા કરો કે હે દેવાનુપ્રિયે ! જે નંદિફળ વૃક્ષોના વિષે પહેલાં તમને જાણ કરવામાં આવી હતી તે એજ કૃષ્ણ તેમજ છાયાથી મને જ્ઞ લાગતાં નદિફળ વૃક્ષો છે..
(तं जो णं देवाणुप्पिया ! एएसिं गंदिफलाणं रुक्खाणं मूलागि वा कंद० पुप्फ० तय० पत्त० फल जाव अकाले चेव जीवियाओ ववरोवेइ तं माणं तब्भे जाव दरं द्रेणं परिटरमाणा वीसमह,माणं अकाले चेव जीवियाओ ववरोविस्मइ, अन्नेसि रुक्खाणं मूलाणि य जाव वीसमहत्ति कटु घोसणं जाव पच्चप्पिणंति)
એટલા માટે હે દેવાનુપ્રિયે ! તમારામાંથી કોઈ પણ માણસ નરદિફળ વૃક્ષોનાં મૂળને, કંદને, પુષ્પને, છાલને, ફળને ખાય નહિ અને તેમની છાયામાં પણ વિસામે લે નહિ, નહિતર તે અકાળે જ મૃત્યુને ભેટશે. એટલા માટે એમનાથી ખૂબ જ દૂર રહીને વિસામે લેશે તેથી તમારા જીવનને કંઈ
For Private and Personal Use Only