SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org M *** माता कथासूत्रे 6 " = एवं खल हे देवानुप्रिया !' इमोसे ' अस्या: ' अगामियाए ' = ग्रामरहितायाः छिन्नवायाए ' छिन्नपातायाः छिन्नः आपातो = जनसञ्चारो यत्र सा, तस्याः जनसञ्चाररहितायाः ' दीहमद्वार दीर्घाध्वायाः दीर्घः = बहुकालगम्यः अध्वा = मार्गों यत्र सा, तस्याः - चिरकाललङ्घनीयायाः, एतादृश्या अटव्याः बहुमध्यदेशभागे = अतिमध्यभागे, ' एत्थ णं ' अत्र खलु बहवो नन्दिफलानामवृक्षाः प्रज्ञप्ताः = लोकैः कथिता । कीदृशास्ते ? इत्याह-' किव्हा ' इत्यादि = कृष्णाः = कृष्णवर्णाः, कृष्णावभासाः - अतिनीलत्वेन कृष्णच्छटासम्पन्नाः यावत् - नीलादिवर्णयुक्ताः, सणं उग्धो सेमाणार एवं वयह-एवं खलु देवाणुपिया ! हमीसे अगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे मंदिफलानामं रुक्खा पत्ता किव्हा जाव पत्तिया, पुष्फिया, फलियो हरियगरेरि जमाणा सिरीए अईवर उवसोभेमाणा चिट्ठति) निकल कर नाति विप्रकृष्ट-यथोचित मार्गों में ठहरता २ और वहां२प्रातः कालीन कलेवा करता हुआ वह जहां अंगदेश की सीमा थी वहां पर आया। वहां आकर के उसने अपने शकटी शकटों को ढील दिया और ढील करके फिर अपने सार्थ को ठहरा दिया । ठहरा देने के बाद फिर उसने अपने कौटुम्बिक पुरूषों को बुलाया और उनसे इस प्रकार कहा- हे देवानुप्रियों! तुम लोग हमारे सार्थनिवेश में बड़े जोर २ से घोषणा करते हुए ऐसा कहो कि हे देवानुप्रियो ! सुनो जन संचार रहित दीर्घ मार्ग वाली इस आगे की अटवी के मध्यभाग में लोग कहते हैं कि अनेक नंदीफल नाम के एवं वयासी तुम्भेणं देवाणुपिया ! मम संस्थ निवेसि महया २ सणं उग्धोसेमाणा २ एवं वयह--एवं खलु देवाणुपिया ! इमीसे अगामियाए छिन्नावायाए दीहमद्वार, अडनीए बहुमज्ज्ञदेसभाए बहवे मंदिफलानामं रुक्खा पन्नत्ता किव्हा जाव पत्तिया, पुष्क्रिया फलिया, हरियगरेरिज्जमाणा सिरीए अत्र २ उसोभेमाजा चिद्वंति ) Acharya Shri Kailassagarsuri Gyanmandir ત્યાંથી રવાના થઈને તે માગ માં યથાસ્થાને નજીક નજીકના સ્થળે ઉપર વિશ્રામ કરતા અને ત્યાં સવાર થતાં જલપાન ( નાસ્તા ) વગેરે કરતા તે અંગદેશની હદ ઉપર પહેચ્યા. ત્યાં પહોંચીને તેણે ગાડી અને ગાડાંઓને છેડી મૂક્યા અને ત્યાં પેાતાના સાને રોકયેા. રાકવ્યા પછી તેણે પેાતાના કૌટુબિક પુરુષોને લાવ્યા અને ખેલાવીને તેને આ પ્રમાણે કહ્યું કે હું દેવાનુપ્રિયા ! અમારા સા સનિવેશમાં તમે લેકમેટેથી આ પ્રમાણેની ઘોષણા કરતાં કહે કે હે દેવાનુપ્રિયે ! સાંભળેા ! હવે આગળ આવનાર લાંખા માર્ગીવાળા નિર્જન વનમાં લકે એમ કહે છે કે તેમાં ઘણાં ન ફિળ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy