________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरगारधर्मामृतवर्षिणी टीका म० १५ नन्दिफलस्वरूपनिरूपणम् १५ प्रति, भोजयित्वा · आपुच्छइ ' आपृच्छति-विदेशगमनार्थमाज्ञां प्रार्थयति, आपु
छय आज्ञो प्राप्य शकटीशाक्टं योजयति, योजयत्वा चम्पा नगरीतो निर्ग: च्छति-निस्सरति, निर्गत्य चरकान् यावत् गृहस्थांश्च सार्द्ध गृहीत्वा 'नाइविप्पगिटेहि' नातिविपकृष्टेषु नातिरेषु यथोचितेषु' अद्धाणेहि ' अध्वमु=मार्गेषु 'वसमाणे २' बसन्-वमन् स्थाने स्थाने निवासं कुर्वन् 'सुहेहिं ' शुभैः-प्रशस्तैः · वसहिपायरासेहि वसतिपातराशैः = निवासस्थाने प्रातःकालीनलघुभोजनैः सह अङ्गजनपदस्य अङ्गदेशस्य मध्य-मध्येन यौव 'देसग्गं ' देशाग्यं अङ्गदेशसीमा वर्तते तत्रैवोपागच्छति, उपागत्य शक्टीशाक्टं मोचयति, मोचयित्वा 'सत्थनिवेसं' सार्थनिवेशं करोति, कृत्वा कौटुम्बिकपुरुषान् शब्दयति आह्वयति शब्दयित्वाआहूय एवमवादीत्-" हे देवानुप्रियाः ! यूयं खलु मम सानिवेशे महता-महता शब्देन उच्चस्वरेण उद्घोषयन्तः सन्तः एवं वक्ष्यमाणपकारेण वदत-कथयतचुका-तब उसने अपने मित्र, ज्ञाति आदि परिजनोंको आमंत्रित किया।
आमंत्रित करके फिर उन सबको उसने उस चतुर्विध आहारको भोजन कराया भोजन कराके फिर उन सबसे परदेश गमन करने की उसने भाज्ञा मांगी। आज्ञाप्राप्त करके उसने गाडी और गाड़ों को जुतवाया जुतवा कर फिर वह चंपा नगरी से बाहिर निकला। चरकादि गृहस्थ पर्यन्त समस्त जन को अपने साथ में ले लिया-( निग्गत्तिा चरगाय जाव गिहत्थाय सद्धिं घेत्तण णाइविप्पगिटेहि अद्धाणेणिं वसमाणे२ सुहेहि वसहिपायरासेहिं अंगं जणवयं मज्झं मज्झेणं जेणेव देसर्ग तेणेव उवागच्छइ, उवागच्छित्ता मगडीसागडं मोयावेइ मोयावित्ता सत्थणिवेसं करेइ करित्ता कोडुंबियपुरिसे सद्दावेइ सहवित्तो एवं घयासी - तुम्भेणं देवाणुप्पिया ! मम सत्यनिवेसंसि महया २ આહારો તૈયાર થઈ ગયા ત્યારે તેણે પિતાના મિત્ર, જ્ઞાતિ વગેરે પજિનેને આમંત્રિત કર્યો. આમંત્રિત કરીને તેણે બધાને ચારે જાતના આહારો જમાડયા. ત્યાર પછી તેણે સૌની પાસેથી પરદેશ જવાની આજ્ઞા માગી આમ તેણે બધાની પાસેથી આજ્ઞા મેળવીને ગાડી તેમજ ગાડાઓ જોતરાવ્યાં અને ત્યાર પછી તે ચંપા નગરી થી બહાર નીકળ્યા. તેણે ઉદ્યાનમાં રાહ જોનારા બધા ચરક ગૃહસ્થ વગેરે માણસને પણ સાથે લઈ લીધા હતા.
(निग्गच्छित्ता चरगाय जाव गिहन्था य सद्धिं घेत्तूग णाइपिप्पगिटेडि अद्धाणेहिं वसमाणे २ सुहेहि वसहिपायरासे हिं अंगं जणवयं मज्झं मझेणं जेणेच देसग्गं तेणेव उवागच्छा, उवागन्छित्ता सगडीसागडं मोयादेइ, मोयाविचा सस्थणिवेसं करेइ, करित्ता कौडषियपुरिसे सद्दावेइ, सदाकिया
For Private and Personal Use Only