________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्रे
सेणाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्ते तेणेव उवागच्छइ उवागच्छित्ता तेतलिपुत्ते अणगारं बंदइ नमसइ वंदित्ता नर्मसित्ता एयमट्टं विणएणं भुज्जोर खामेइ, नच्चासन्ने जाव पज्जुवासइ । तपणं से तेतलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइ महालयाए० धम्मं परिकहेइ । तएण से कणगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोच्चा णिसम्म, पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्मं पडिवज्जइ, पडिवज्जित्ता समणोवासए जाए जाव अहिगय जीवाजीवे । तएणं तेतलिपुत्ते केवली बहूणि वासाई केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू ! समणं भगवया महावीरेणं जाव संपत्तेणं चोदसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते तिबेमि ॥ सू० १३ ॥
|| चउद्दस अज्झयणं समत्तं ॥
टीकां - ' तणं ' इत्यादि । ततः खलु तेतलिपुरे नगरे ' अहासंनिहिएहिं यथा संनिहितैः = आसन्नैः ' वाणमंतरेहिं ' वाणव्यन्तरैः देवैः देवीमिव देवदुन्दुभयः समाहताः = आकाशे देवैः देवोभिश्व देवदुन्दुभयवादिता इत्यर्थः, दसवणे कुसुमे निवाडिए' दशार्द्धवर्ण कुसुमं निपातितम् अत्र जातिविवक्षायामेकवचनम्, तएणं तेतलिपुरे नयरे ' इत्यादि ॥
4
4
For Private and Personal Use Only
"
टीकार्थ - (एणं) इसके बाद ( तेनलिपुरे नयरे तेतलिपुर नगर में (अहासंनिहिएहिं वाणमंत रेहिं देवेहिं देवीहिय देवदुंदुभीओ समाहयाओ, दसवन्ने कुसुमे निवाडिए, दिव्वे देवगीयगंधव्वनिनाए कए यावि
'तरणं तेतलिपुरे नयरे' इत्यादि -
टीडार्थ - (तएणं ) त्यार पछी ( तेतलिपुरे नयरे ) तेतसिपुर नगरभां ( अहा संनिहि एहि वाणमंतरेहिं देवेहिं देवीडिय देवदुंदुभीओ समाहयाओ, दसवन्ने कुसुमे निवाडिए, दिव्वे देवगीयगंधव्वनिनाए कए यावि होत्था )