SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनेगारधर्मामृतवर्षिणी टीका० अ० १४ तेतलिपुत्रधानचरितवर्णनम् । क्षशोपशमेन-उदितानां कर्मणां क्षयेण अनुदितानां कर्मणामुपशमेन-निरुद्धोदयस्वेन 'कम्मरयविकरणकरं' कर्मरजो विकरणकरम् ‘अपुवकरणं' अपूर्वकरणम् अष्टमगुणस्थानम् पविष्टस्य तस्य केवलवरज्ञानदर्शनं समुत्पन्नम् ॥सू०१२॥ मूलम्-तएणं तेतलिपुरे नयरे अहा संनिहिएहिं वाणमंतरेहिं देवेहि देवीहिय देवदुंदुभीओ समाहयाओ, दसद्धवन्ने कुसुमे निवाडिए, दिव्वे देवगीयंगधवनिनाए कए यावि होत्था । तएणं से कणगज्झए राया इमोसे कहाए लद्धडे समाणे एवं वयासी-एवं खल्लु तेतलिपुत्ते मए अवज्झाए मुंडे भवित्ता पवइए, तं गच्छामि णं तेतलिपुत्तं अणगारं वंदामि नमसामि वंदित्ता नमंसित्ता एयम, विणएणं भुजो २ खामेमि, एवं संपेहेइ, संपेहित्ता बहाए. चाउरंगणीए वरणिजाणं कम्माणं खओवसमेणं कम्मरयविहरणकरं अघुव्वकरणं पविट्ठस्स केवलवर नाणदंसणे समुप्पण्णे) इस प्रकार शुभ परिणामों से यावत् प्रसस्त अध्यवसायों से विशुद्धमान लेश्याओं से, उसके ज्ञानावरणी आदि कर्मों का क्षयोपशम-उदित कर्मों का क्षय एवं अनुदित कर्मों का उपशम-हो गया-सो इस के प्रभाव से वे कर्मरज को दर करने वाले अष्टम अपूर्व करण नामके गुणस्थान में प्राप्त हो गये। बाद में बाहरवे गुणस्थान के अंत में और तेरहवें गुणस्थान के प्रारंभ में उन्हें केवलज्ञान और केवलदर्शन उत्पन्न हो गया ॥स्व० १२॥ (तएणं तस्स तेतलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुवकरणं पविट्ठस्स केवलबरनाणदंसणं समुप्पण्णे) આ રીતે શુભ પરિણામેથી, યાવત્ પ્રશસ્ત અધ્ય સાથી, વિશદ્ધમાન લેશ્યાઓથી તેના જ્ઞાનાવરણીય વગેરે કર્મોને ક્ષોપશમ–ઉદિત કર્મોને ક્ષય અને અનુદિત કમેને ઉપશમ થઈ ગયો. એના પ્રભાવથી તેઓ કમરજને વિકરણ કરનારા અષ્ટમ અપૂર્વકરણ નામના ગુણસ્થાનમાં પ્રાપ્ત થઈ ગયા. ત્યાર પછી બારમા ગુણસ્થાનના અંતમાં અને તેમાં ગુણસ્થાનના પ્રારંભમાં તેમને કેવળજ્ઞાન અને કેવળ દર્શન ઉત્પન્ન થઈ ગયાં. એ સૂત્ર “૧૨ માં ! For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy