SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir झाताधर्मकथाजस्त्र उकामस्स' तरीतुकामस्य 'पवहणकिच्चं ' प्रवहणकृत्यम्-प्रवणं-प्रतरण कृत्यं यस्य तत् , जलयानं-नौकादिकमित्यर्थः ' परं अभियोजितु कामस्स' परमभियोजयितुकामस्य समाक्रमितुमुद्यतस्य ' सहायकिच्चं ' सहाकृत्यं मित्रादीनां साहाय्यं शरणं भवति, परं प्रव्रज्यानन्तरं ' खंतस्स' क्षान्तस्य-क्षमाशीलस्य, ‘दंतस्स' दान्तस्य इन्द्रिय नो इन्द्रियाणां दमनशीलस्य, 'जिइंदियस्स' जितेन्द्रियस्य वशीकृतेन्द्रियस्य 'एत्तो' इतः एषु पूर्वोक्तेषु मध्ये 'एगमवि न भवई' एकमपि न भवति । एकमपि शरणं तस्य प्रवजितस्योपादेयं न भवतीत्यर्थः । ततः खलु तेतलिपुत्रस्यैतद्वचनश्रवणानन्तरम् स पोटिलो देवः तेतलिपुत्रममात्यमेवमवदत्-सुष्ठु खलु वे हे तेतलिपुत्र ! एतमर्थम्=' भीतस्य प्रव्रज्या शरणम् ' इत्येवंरूपं भावम् 'आयाणाहि' आजानीहि अनुष्ठानद्वारेणावबुध्यस्व-प्रवज्यां गृहाणेत्यर्थः ‘त्ति लिये नौकादि यान शरण भूत होता है, और जो दूसरों पर आक्रमण करने के लिये उद्यत होता है उनके लिये मित्रादिकों की सहायता शरण भून होती है। परन्तु जो क्षमाशील होता है, दान्त-इन्द्रियों को एवं मन को दमन करता है, जितेन्द्रिय होता है ऐसे प्रबजित को इन पूक्तिं शरणों मेसे एक भी शरण उपादेय नहीं होता है। (तएणं से पोहिले देवें तेयलिपुत्तं अच्चं एवं वयासी-प्लुट्ठण तुमं तेयलिपुत्ता ! ऐयम? आयाणाहिं त्ति कटु दोच्चपि तच्चपि एवं वइत्ता जामेव दिसं पाउन्भूए तामेव दिमं पडिगए) इस प्रकार तेनलिपुत्र के वचन सुनने के याद उस पोटिल देवने तेतलिपुत्र अमात्य से ऐसा कहा हे तेतलि. पुत्र ! डरे हुए को प्रव्रज्या शरण होती है इस भावरूप अर्थ को तुम अनुष्ठान द्वारा अच्छी तरह जानो अर्थात् प्रवज्या ग्रहण करो। ऐसा શરણ ભૂત હોય છે અને જે બીજાઓ ઉપર હુમલો કરવા તૈયાર હોય છે તેના માટે તત્ર વગેરેની મદદ શરનું ભૂત હોય છે પણ જે ક્ષમાશીલ હોય છે, દાંત-ઈન્દ્રિ અને મનને દમન કરનાર હેય છેએટલે કે જિતેન્દ્રિય હોય છે એવા પ્રવ્રુજિતના માટે એ બધી ઉપર વર્ણવામાં આવેલી શરણેમાંથી એકેય કામમાં આવતી નથી. ( तएणं से पोटिले देवे तेयलिपुत्त अमच्चं एवं वयासी-मुठ्ठणं तुमं तेयलिपुना ! एयमढे आवाणाहि त्ति कटु, दोच्चपि तच्चपि एवं वयइ वइत्ता जामेव दिस पाउन्भूए तामेव दिसं पडिगए) આ રીતે તેતલિપુત્રનાં વચન સાંભળીને તે પદિલ દેવે તેતલિપુત્ર અમાત્યને છે કે હું તેતલિપુત્ર! ભયભીત થયેલાને માટે પ્રવજ્યા શરણભૂત હોય છે ઓ ભાવ૫ અર્થને તમે અનુષ્ઠાન દ્વારા સારી રીતે સમજે. એટલે કે તમે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy