SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० १४ तेलिपुत्रप्रधानचरितवर्णनम् ८७ मेवमवादीत् 'भो' हे पोट्टिले ! भीतस्य खलु प्रवज्याशरणं भाति तत्र दृष्टान्तमाह-यथा- उडियस्म' उत्कण्ठितस्य परदेशवर्तित्वादुम्सुकस्य स्वदेशगमनं, 'छुहियस्स' क्षुधितस्य अन्नम् , 'तिसियस' तृषितस्य पानं, 'आउरस्स आतुरस्य-रोगिणः 'भेसज्ज' औरत्यं 'मायिस्म' मायिकस्य-मायाविना रहस्य-गोपनम् , 'अभिजुनस्ल' अभियुक्तम्य = दोषापवादयुकस्य ' पञ्चयकरणं = प्रत्ययकरणं तन्निराकरणेन स्वविषये निर्दोषता प्रतीत्युत्पादनम् , अडाणपरिसंतस्स' अध्वपरिश्रान्तस्य मार्गगमनपरिखिन्नस्य वाहणगमणे' वाहनगमन, शकटादिना गमनं ' तरि. तेतलिपुत्त पोट्टिलं एवं वयामी-भीत्तस्ल खलु भो पवजा-सरणं-उक्कडियरस मदेसगमणं छुहियस्स अन्नं, तिसियस्त पाणं, आउरस्स भेसज्ज, माइयस्स रहस्सं, अभिजुत्तस्स पच्चयकरणं, अद्धाण परिसंतस्स वाहणगमणं, तरिउकामस्स पहवणकिच्च, परं अभिजिउकामम्स सहायकिच्चं संतम्म दंतस्स जिइंदियस्स एत्तो एगमवि ण भवइ ) इस प्रकार पोट्टिला की बात सुनकर तेतलिपुत्र अमात्य ने उससे ऐसा कहा हे पाहिले ! भीन (भय युक्त) के लिये प्रव्रज्या शरण भूत होती है, जैसे-परदेश वी उत्सुक व्यक्ति के लिये स्वदेश गमन शाण भूत होता है, भूखे के लिये अन्न शरण भूत होता है प्यासे के लिये पानी, आतुर रोगी के लिये भैषज्य, मायावी के लिये मायाचारी, अभियुक्तदोषापवाद वाले के लिये दोषों के निराकरण से अपने विषय में निर्दो षता की प्रतीति का उत्पादन, शरण भून होता है। मार्ग प्रान्त के लिये वाहन से गमन, करना शरण भूत होता है, तैरने की इच्छा वाले के ... (तएणं से तेतलिपुत्ते पोट्टिलं एवं बयासी-भीतस्स खलु भो पज्जा सरणं उक्कं डयस्म सदेस गमणं छुहियस्स अन्न निसियस्म पाणं, आउरस्स मेसज्ज, माइयस्स रहम्स, अभिजुत्तस्स पञ्चयकरणं, अद्धाणपरिसंतस्स वाहणगमणं, तरिउ. कामस्स सहायकिच्चं संतस्स जिइंदियस्स एत्तो एगमविण भवइ ) આ રીતે પિટિલાની વાત સાંભળીને તેતલિપુત્ર અમાત્યે તેને કહ્યું કે હે પિફ્રિકે! ભયભીત થયેલાને માટે પ્રવજ્યા શરણ ભૂત હોય છે-જેમ-પરદેશમાં રહેતી ઉત્સુક વ્યક્તિને માટે પિતાને દેશ પાછા ફરવું શરણ ભૂત હોય છે ભૂખ્યા ને માટે અન્ન શરણ ભૂત હોય છે. આ પ્રમાણે જ તરસ્યાને માટે પાણી, આતુરરોગ–ને માટે ભષય-દવા, માયાવીને માટે માયા ચરી, અભિયુક્ત-દોષાપવાદ. વાળા–ને માટે દેશના નિરાકરણથી પિતાના વિષે નિર્દોષતાની પ્રતીતિનું ઉત્પાદન શરણ ભૂત હોય છે. માર્ગ માં ચાલતાં થાકી ગયેલાને માટે વાહનનો ઉપયોગ શરણુ ભૂત હોય છે, તરવાની ઈચ્છા ધરાવતા માણસને માટે નાવ વગેરે જલયાન For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy