________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथा ति प्रसिद्धस्य, निर्घातः-अन्ननिर्घातः, स संजातोऽस्येति अन्त्रनिर्घातितःघटितान्त्रः कृतश्चाप्यभवत् ।
ततः खलु स दर्दुरः । अत्थामे' अस्थामा हीनपराक्रमः गमनशक्तिरहित इत्यर्थः अबल: मनोबलरहितः-खिन इत्यर्थः अवीय:-हतोत्साहः, 'अपुरिसकारपरकमे' अपुरुषकारपराक्रमः-पुरुषकारः पराक्रमच न विद्यते यस्य सोऽपुरुषकार पराक्रमः । पुरुषार्थहीनइत्यर्थः । 'अधारमिज्जमितिकटु' अधारणीयमिति कृत्वा बधारणीयमिदं शरीरमिति विचार्य, एकान्तमवक्रामति-एकान्त-जनसंचाररहितस्थानं मार्गस्य प्रान्तभागं कथंचिद् गच्छति, अवक्रम्यः करतलपरिगृहीतं मस्तकेऽ. अलिंकृत्वा, एवमवादीत्-एवं वक्ष्यमाणस्वरूपेण स्वमनस्युक्तवान् 'नमोऽत्थुणं जाव संपत्ताणं ' नमोऽस्तु खलु अर्हद्भयो भगवद्भयो यावत्-सिद्धिगतिनामधेय स्थान संप्राप्तेभ्यः, “ नमोऽत्थुणं मम धम्मायरियस्स जाव संपाविउकामस्स ' नमोऽस्तु समय उस की आंते टूट गई । आंतों के टूटते ही वह दर्दुर गमन शक्ति से रहित हो गया, मानसिक पल उस का जाता रहा-उत्साह उसका इकदम छिन्न भिन्न हो गया, पुरुषार्थ और पराक्रम मानों उस में है ही नहीं ऐसा वह हो गया। जब उसने यह देखा कि यह शरीर अपटिक नही सकना तब वह बड़ी कठिनताइसे जन संचार रहित एकान्त स्थान में चला गया। वहां जाकर उसने अपने दोनों हाथों की अंजलि बनाकर
और उसे मस्तक पर रखकर इस प्रकार मन ही मन में कहा (नमो. त्युणं जाव संपत्ताणं णमोत्थुणं मम धम्मायरियस्स जाव संपाविष्टकामस्स पुन्धि पियणंमए समणस्स भगवओ महावीरस्स अंतिए सव्वं દેડકાનાં આંતરડાં તૂટી ગયાં. આંતરડાં તૂટતાં જ તે દેડકો હાલવા ચાલવામાં અસમર્થ થઈ ગયે. તેનું આત્મબળ નષ્ટ થઈ ગયું. તેને ઉત્સાહ મંદ થઈ ગયે. તે પુરૂષાર્થ તેમજ પરાક્રમ રહિત થઈ ગયે. જ્યારે તેને એમ લાગ્યું કે હવે એ શરીર ટકવું મુશ્કેલ છે, ત્યારે તે બહુ જ પ્રયત્નથી એક તરફ જ્યાં માણસોની અવર જવર હતી નહિ ત્યાં જ રહ્યો. ત્યાં જઈને તેણે પિતાના બંને હાથની અંજળિ બનાવી અને તેને મસ્તકે મૂકીને મનમાં જ તેણે આ प्रमाणे ४थु-नमोत्थुगं जाव संपत्ताणं णमोत्थुण मम धम्मायरियस्स जाव संपा. विउकामस्स पुवि पियण मए समणस्स भगवओ महावीरस्स भतिए र पाणासायं पराक्खामि जाव सव्व परिगहं पञ्चक्खामि जाव जोक, सब असणं ४
For Private And Personal Use Only