________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७६६
शाताधर्मकथासूत्रे
वल्लीहि य' बल्ली भी गहूच्यादि-लताभिश्च तथा मूलैश्व, कन्देश्व पौश्व, पुष्पैश्व फलैश्च, बीजैथ, शिलिकाभिश्च = किराततिक्तैः चिरायता इतिप्रसिद्धै रोषधिविशेषः गुलिकाभिश्च औषधैश्च भैषज्येश्व इच्छन्ति तेषां : पोडशानां रोगातङ्कानामेकमपि रोगातङ्कमुपशमयितुं, किन्तु नो चैव शक्नुवन्त्युपशमयितुम् । ततः खलु ते बहवो वैद्या ' जाहे ' यदा नो शक्नुवन्ति तेपां पोडशानां रोगातकानामेकमपि रोगातङ्कमुपशमयितुम्, तदा श्रान्ताः = श्रमातुराः, तान्ताः=खिनाः= परितान्ताः = सर्वथाखिन्नाः रोगातङ्कमपनेतुमसमर्थो इत्यर्थः यावत् प्रतिगताः = स्वस्व स्थानं गतवन्तः ।
3
Acharya Shri Kailassagarsuri Gyanmandir
ततः खलु नन्दस्तैः षोडशभीरोगतङ्केश्वाभिभूतः सन् नन्दा पुष्करिण्यां 'मुच्छिए' मूच्छितः मूछ प्राप्तः आसक्तः ग्रथितः बद्धात्म परिणामः, 'अज्ज्ञोवबन्ने' अध्युपपन्नः = सर्वथा निरन्तरं तद्भावतया तन्मयात्मपरिणामत्रान् तिर्यगू अन्त २ छाल से, गुडु ज्यादि - गिलोय आदि लताओं से, तथा मूल, कन्द, पत्र, पुष्प, फल, बीज, शिलिका-चिरायता, गोलियों, औषध, भैषज्य से उन सोलह रोगातंकों में से एक भी रोग को शांत करने की चिकित्सा की । परन्तु वे उसके एक भी रोगातंकको उपशमित नहीं कर सके । ( तरणं ते बहवे वेजा य ६ जाहे नो संचाऐंति ते सिं सोलसह रोगार्थका एगमवि रोगार्थक उवसामित्तए, ताहे संता तंता जांब पड़ि गया ) जब वे समस्त वैद्यादिजन ६, उन १६ सोलह रोगातंको में से एक भी रोगातंक को शमित करने में ( शक्य नहीं ) समर्थ नहीं हो सके तब श्रान्त एवं तान्त होकर अपने २ घर चले आये । ( तएणं नंदे तेहिं सोलसेहिं रोगायकेहि अभिभूए समाणे नंदा पोक्खरणिए मुच्छिए गिद्धे गढिए अज्झोववण्णे तिरिक्ख जोणिएहिं निबद्धाउए बद्ध
वर्ग रेनी छासोथी, गुड्डु न्याहि-गणेो वगेरे सतायोथी तेमन भूण, हो, पत्र, पुण्य इज जी शिक्षिअ-थिरायता, गोणीओ, औषध, लैपन्यथी ते सोज રાગ અને આતકામાંથી એક રાગ અને એક આતંકને મટાડવા માટે ચિકિત્સા ( ઇલાજ ) ક. પણ તે લેાકેા તેના એકે ય રોગ અને એક ય આતંકને પ भटाडवामां शक्तिमान थ शुक्ष्या नडि, (तएणं ते बहवे वेज्जा य ६ जाहे नो संचाएं'ति तेसि सोलसह रोगायंकाणं एवमवि रोगायकं उवसामित्तर, ताहे संता जाव पडिगया) क्यारे मधा वैद्यो ६, ते सोग रोगांत गांधी भेडेय रोग અને આંતકને પણ મટાડવામાં સમથ થઇ શકયા નહિ ત્યારે શ્રાંત અને તાંત थाने पोतपोताने घेर पाछाता रह्या. (तएण न दे तेहिं सोलसेहि रोगाय के हि अभिभू समाणे नंदा पोक्खरणिए मुच्छिए गिद्धे गढिए अज्ञोवत्रपणे तिरिक्खजोणि
For Private And Personal Use Only