________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४८
ज्ञाताधर्मकथाङ्गसूत्रे
'सुणमाणो य' शृण्वंतश्च गीतवादित्रादिकं कर्णविपयी कुर्वन् कचित् पेच्छपाणो य' प्रेक्षमाणश्च = नृत्यादिकं पश्यन् 'साहेमाणो य ' कथयंथ = परस्परं कथां कुर्वन्'लायन वा सुखसुखेन सुखपूर्वकं सानन्दं विहरति=क्रीडतिस्म ॥ सू० ३ ॥
मूलम् - तरणं णंदे दाहिणिल्लेवणसंडे एवं महं महाणससालं करावे अणेगखंभसयसंनिविट्टं जाव पडिरूवं तत्थ णं बहवे पुरिसा दिन्नभइभत्तवेयणा विपुलं असणं४ उवक्खडेंति बहूणं समणमाह अतिहि किवणवणीमगाणं परिभाएमाणा परिवेसेमाणा विहरंति, तणं णंदे मणियारसेट्ठी पच्चत्थिमिले वणसंडे एगं महं तेगिच्छियसालं करावेइ, अणेगखंभसय संनिविट्टं जाव पंडिरूवं, तत्थणं बहवे वेज्जा य वेज्जपुत्ताय जाणुयाय जाणुयपुत्ता य कुसलाय कुसलपुत्ता यदिन्नभइभत्तत्रेयणा वहूणं बाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छं करेमाणा २ विहरति, अण्णे य एत्थ बहवे पुरिसा दिन्नभइभत्तवेयणा तेसिं बहूणं वाहियाण य रोगियाणय गिलाणाणय दुब्बलाणय ओसहभे सज्जभत्तपाणणं पडियारकम्मं करेमाणा२ विहरंति, तणं णंदे उत्तरिल्ले वणसंडे एवं महं अलंकारियसभं करावेइ अणेगखंभसयसंनिविट्टं जाव पडिरूवं, तत्थ णं बहवे अलंका- रियपुरिसा दिन्नभइभत्तवेयणा बहूणं समणाण य माहणाणय अणाहाण य गिलाणाण य रोगियाणय दुब्बलाणय अलंकारिकम्मं करेमाणार विहरति । तएणं तीए नंदाए पोक्खजन नृत्यादिकों को देखते और कितनेक जन परस्पर बैठकर बातचीत करते हुए बड़े आनंद के साथ अपना समय व्यतीत किया करते || सू३॥ વાજીત્રાને સાંભળતા, કેટલાક નૃત્ય વગેરે જોતા અને કેટલાક પાસે પાસે બેસીને ગપસપ કરતા સુખેથી પેાતાને વખત પસાર કરતા હતા. ॥ સૂત્ર ૩ ॥
For Private And Personal Use Only