SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गारधामृतयषिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् मृतिः धान्यादिरूपं पारिश्रमिकम् , भक्तम् ओदनादिरूपं वेतनरूप्यकादिरूप परिश्रमिकम् , एतेषां द्वन्द्वे भृतिभक्तवेतनानि, दत्तानि भृतिमभक्तवेतनानि येभ्यस्ते तथोक्ता पुरुषाः ' तालायरकम्मं ' तालाचरकर्म=नटादि सम्बन्धिकं गीतवादिवादिकर्म कुर्वाणाः विहरन्ति-तिष्ठन्ति स्म । अथ च-राजगृहविनिर्गतः वायुसेवनार्थ राजगृहनगराद् बहिनिम्मृतश्च बहुजनो जनसमुदायः 'जस्थ ' यत्र चित्रसभायामागत्य तेषु पूर्वन्यस्तेषु-पूर्वस्थापितेषु आसनशयनेषु कश्चित् ' संनिसमाय ' संनिषण्णः उपविष्टः, कश्चित् — संतुयट्टो य ' संत्वगृत्तश्च शयितः, कश्चित् कारकों को यावत् भृति, भक्त एवं वेतन देकर तालचर कर्म करने पालों को भी नियुक्त कर रखा था। जो गान नृत्य कर्म करते हैं वे नट है। जो केवल अंग विक्षेप मात्र से ही नृत्य क्रिया प्रदर्शित करते हैं वे नृत्त हैं। धान्यादि रूप पारिश्रमिकका नाम भृति, ओदनादिरूप पारिश्र. मिक का नाम भक्त एवं नगदी पैसा रूप्प आदि रूप परिश्रमिक का नाम वेतन हैं। नटादि सम्बन्धी गीतनृत्य वादित्र आदि कर्म को जो करते हैं उनका नाम तालचर है। तबले आदि पजाने वाले व्यक्ति ता. लाचरों में हैं । (रायागिहविणिग्गओ य जत्थ बहुजणो तेसु पुन्वन्नत्थे सु आसणसयणेसु संनिसनो य सतुयहो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुहं सुहेणं विहरइ) राजगृह नगर से वायु सेवनघूमने के लिये निकले हुए अनेक जन उस चित्र सभा में आते उनमें 'कितनेक जन वहां पूर्वन्यस्त उन आसन शयनों पर बैठ जाते, और कितनेक जन सो जाते, कितनेक जन गीतवादित्रों को सुनते, कितनेक ભક્ત અને વેતન (પગાર) આપીને તેમજ બીજા પણ તાલચર કર્મ કર નારાઓની નીમણુંક કરી હતી. જેઓ ગાન-નૃત્ય કર્મ કરે છે તેઓ નટ છે. જેઓ ફકત અંગ વિક્ષેપ માત્રથી જ નૃત્ય કરે છે તેઓ નૃત્ત છે. મહેનતાણુના રૂપમાં ધાન્ય વગેરે આપે તે ભૂતિ, મહેનતાણાના રૂપમાં ઓદન (રાંધેલા ખા) વગેરે આપે. તે ભક્ત અને રોકડા નાણાં ચાંદી વગેરેના સિકકા મહેનતાણું બદલ આપે તેને વેતન કહે છે. નટ વગેરેની ગીત, નૃત્ય, વાત્ર વગેરે કર્મ ४२नारा 'तसयर' छ. तसा (२) पणे गाउना। भारासतय। छे. (रायगिह विणिग्गओ य जत्थ बहूजणो तेसु पुन्नित्थेसु आसणमयणेसु सनिसन्नो य सतुयट्टो य सुणमाणो य पेच्छमाणो य साहेमाणो य सह सुहेणं विहरद ) नगरना २३॥ ३२॥ भाटे ना घरी भासे ચિત્રસભામાં આવતા અને તેમાંથી કેટલાક માણસો તે પૂર્વે મૂકાવડાવેલા આસને શયને ઉપર બેસી જતા અને કેટલાક સૂઈ જતા, કેટલાક ગીત, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy