SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ७३८ ज्ञाताधर्मकथासूत्रे 1 आत्मगतो विचारः समुदपद्यत । तदेवाह - ' धन्नाणंतं ' इत्यादि - धन्याः खलु ते राजेश्ववरयावत्सार्थवादप्रभृतयः येषां खलु राजगृहस्य बहिः बहथो वाप्यः= सामान्यः पुष्करिण्यः = कमलयुक्ताः यावत् सरः सरः पङ्क्तिकाः = यत्रैकस्मात्सरसोऽस्मिन् सरसि जलं प्रवहति, एवं सरसां जलाशयानां पङ्क्तयः पङ्क्तिभूता जलाशया इत्यर्थः विद्यन्ते यत्र खलु बहुजनः = जनसमुदायः स्नाति च पिवति च तथापानीयं च संवहति=ततो जलं नयति । तत् = तस्मात् श्रेयः = उचितं खलु मम कल्ये= प्रादुष्प्रभातायां रजन्यां सूर्योदये सतीत्यर्थः, श्रेणिकं राजानमापृच्छ्य राजगृहस्य " JA जेठ मास में मणिकार श्रेष्टी नंद ने अष्टम भक्त किया तीन उपवास किये - और पौषध शाला में रहा । जब उसकी यह तपस्या पूर्ण प्राय हो रही थी तब उसे तृष्णा पिराला और क्षुधा ने व्याकुल कर दिया । उस समय उसे इस प्रकार का विचार आया- ( धन्नाणं ते राईसर जाव सत्थवाहपभियओ जेसिणं रायगिहस्स बहिया बहुओ बाबीओ पोक्खरणीओ जाव सरसरपंतियाओ उत्थण बहुजणो पहाइ य, पियड़ य, पाणियं च संवहइ तं सेयं ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स पहिया उत्तरपुरत्थिमे दिसिभाए वैभारपव्वयस्स अदूरसामंते वस्तुपाठगरोइयंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्त एतिक एवं संपेहेइ ) राजेश्वर से लेकर सार्थवाह प्रभृति वे जन धन्यवाद के पात्र हैं कि जिनकी राजगृह नगर के बाहर अनेक वावडियां है, - पंक्ति भूत जलाशय हैं कि जिन में अनेक मनुष्य स्नान करते हैं, अनेक जन पानी पीते है अनेक उन में से पानी ले जाते हैं। तो मुझे भी મણિકાર શ્રેષ્ઠ નંદે અષ્ટમ ભક્ત કર્યાં-ત્રણ ઉપવાસ કર્યા-અને પૌષધશાળામાં રહ્યો. જ્યારે તેની આ તપસ્યા પૂરી થવાની અણી ઉપર જ હતી ત્યારે તેને તરસ અને ભૂખે બ્યાકુળ અનાવી દીધા. તે સમયે તેણે વિચાર કર્યાં કે( धन्ना ण ते राई सर जाव सत्थवोद्दाभियओ जेसिणं रायगिहास बढ़िया बहूओ वावीओ पोक्खरणोओ जाव सरसरपंतियाओ जत्थ णं बहुजणो दाइ य, पियइ य, पाणियं च संवहइ तं सेयं कल्ल पाउ० सेणियं आपूच्छित्ता रायगिहस्स बहिया उत्तरपुरत्थि मे दिसीमाए वैभारपव्वयस्स अदूरसामंते वस्तुपाढगरोइयंसि भूमिभांग सि जाव णंद पोक्खरणिं खणावेत्तर तिकटु एवं सौंपेहेइ ) रानेश्वरथी માંડીને સાવાર્હ વગેરે તે લેાકેાને ધન્ય છે કે રાજગૃહ નગરની બહાર જેમની ઘણી વાવા છે, પક્તિભૂત જળાશયેા છે-કે જેમાં ઘણા માણસા સ્નાન કરે છે, ઘણા માણસા પાણી પીએ છે, ઘણા તેઆમાંથી પાણી લઇ જાય છે. તે હવે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy