SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३७ - - भनगारधर्मामृतषिणो टाका अ० १३ नन्दमणिकारभववर्णनम् अन्यदा-एकस्मिन् काले ग्रीष्मकालसमये ग्रीष्मऋतौ 'जेहामूलंसि मासंसि' ज्येष्ठामूले मासे-ज्येष्ठायामूलस्य वा चन्द्रेण सह योगो भवति पौर्णमास्यां यस्मिन् मासे स ज्येष्ठामूलस्तस्मिन ज्येष्ठानले मासे ज्येष्ठमासे इत्यर्थः, 'अद्रममत्तं' अष्टमभक्तम्-उपचासत्रयरूपं तपः परिगृह्णाति-स्वीकरोति, परिगृह्य पौषधशालायां 'जाव विहरइ ' यावत् पौषरिक समाश्रितपौषधः विहरति । ततः ख नन्दस्य नन्दाभिधमणिकारश्रेष्ठिनः अष्टमभक्ते परिणम्यमाने सम्पूर्ण पाये सति तृष्णया क्षुधया च अभिभूतस्य व्याकुलस्य सतः अयम् वक्ष्यमाणपकारः आध्यात्मिकःलगा (तएणं से गंदे मणियारसेट्ठी, अन्नया कयाइं असाहु दंसणेण य अपज्जुवासणाएय, अण्णुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड़माणेहि २ मिच्छत्तं विडिवन्ने जाए यावि होत्था) मेरे वहां से विहार करने के बाद वह मणिकार श्रेष्ठी नंद किसी एक समय असाधु के दर्शन से कुगुरू के संसर्ग से-सद्गुरूओं की अनासेवना से, सुगुरु के उपदेश की प्राप्ति नहीं होने से सुगुरु के पास धर्म के श्रवण का अभाव होने से, तथा सम्यक्त्वरूप पर्यव-परिणाम क्रमशः क्षीयमाण होने से एवं मिथ्यात्वरूप पर्यव-परिणाम क्रमशः वृद्धिंगत होते रहने से मिथ्या त्व दशापन्न बन गया= मिथ्यात्वी हो गया। (तएणं गंदे मणियारसेट्ठी अन्नया गिम्हकान्समयंसि, जेट्टा मूलंसि, मासस अट्ठमभतं परिगेण्हइ, २ पोसहसालाए जाब विहरइ, तएणं नंदस्स अट्टमभत्तंसि, परिणममाणंसि, तहाए छुहोए, य अभिभूयस्स समाणस्स इमेयारवे अज्झथिए समुप्पज्जित्था ) किसी एकदिन ग्रीष्म काल के समय में (तएणं से गंदे मणियार सेट्ठी अन्नया कयाई असाहुदसणेण य अपज्जु वासणाए य अण्णुसासणाए य असुस्मसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपज्जवेहि परिवड़माणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था) ત્યાંથી મારા વિહાર કર્યા પછી કે ઈ વખતે અસાધુના દર્શનથી, કુગુરુના સંસર્ગ (સોબત) થી, સદૂગુરૂઓની અનાસેવનાથી, સગરના ઉપદેશને સાંભળવાની તક નહિ મળવાથી, સુગુરૂની પાસેથી ધર્મ નહિ સાંભળવાથી તેમજ સમ્યક રૂપ પર્યવ-પરિણામ અનુક્રમે ક્ષીયમાણ (નષ્ટ) હોવાથી અને મિથ્યાત્વરૂપ પર્યવ પરિણામ અનુક્રમે વૃદ્ધિ પામવાથી મિથ્યાત્વ દશાપન્ન થઈ ગયેमिथ्यात्वी ७ गये. ( तरण दे मणियारसेट्ठी अन्नया गिम्हकालसमय सि, जे मूलंसि, मासंसि अटुमभत्तं परिगेण्हइ २ पोसहसालाए जात विहरइ, तएणं नंदस्स अट्ठमभत्तंसि परिणम नाणंग्लि, तहाए छुहाए य अभिमूयस्स ममाणस्म इमेयारूवे अज्झथिए समुप्पज्जित्था) से हिवसे नाजाना २४ महिनामा For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy