SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अमगारधर्मामृतवर्षिणी टी० अ० १२ खातोक्कविषये सुबुद्धिदृष्टान्तः ७१९ न्दितः हर्षवशविसर्पद्] हृदयः सुबुद्धिममात्यमेवमवादीत् श्रद्दधामि खल हे देवानुमिय ! नैर्ग्रन्थ्यं प्रवचनं 'तथ्यमेतत् ' इत्यादि यावत् तद् यथैव यद् यूयं वदथ, तत्तस्मात्कारणात् इच्छामि खलु तवान्तिके पञ्चाणुत्रतिकं सप्तशिक्षावतिकं यावद् एवं द्वादशविधं श्रावकधर्मम् ' उपसंपज्जित्ता' उपसम्पद्य = स्वीकृत्य विहर्तुम् | यथासुखं हे देवानुप्रिय ! हे राजन् ! यदि रोचते तदा एवमेव कुरु तत्र माम Acharya Shri Kailassagarsuri Gyanmandir सुनकर और उसे हृदय में अवधारित कर बहुत ही अधिक प्रसन्न एवं तुष्ट हुए । हर्ष से गद्गद होकर उन्होंने सुबुद्धि अमात्य से इस प्रकार काहा - ( सद्दहामि णं देवाणुप्पिया ! निग्गंथं पावयणं ३ जाव से जहेव जं तुन्भे वग्रह, तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपजित्ताणं विहरित्तए, अहामुहं देवाणुपिया ! मा पडिबंधं० तएण से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्मं पडिवज्जइ, तरणं जियसत्त समणो वासए अभिगयजीवाजीवे जाव पडिलाभे माणे विहरह) हे देवानुप्रिय ! मैं इस निर्ग्रन्थ प्रवचन पर श्रद्धा करता इस पर रुचि करता हूँ यह निर्ग्रन्थ प्रवचन सर्वथा सत्य है इत्यादि यावत् जैसा तुम कहते हो वह वैसा ही है । इस लिये मैं तुम्हारे पास पञ्च अणुव्रत सात शिक्षोत्रत रूप द्वादश विध श्रावक धर्म को स्वीकार करना चाहता हूँ । इस प्रकार राजा की बात सुनकर सुबुद्धि अमात्य ने उससे कहा- हे देवानुप्रिय ! तुम्हें जिस प्रकार सुख ह-वैसा करो प्रमाद न करो शुभ कर्म में સાંભળીને એને તેને શરીરમાં અવધારિત કરીને ખૂબ જ પ્રસન્ન તેમજ તુષ્ટ થયા. હર્ષોંથી ગળગળા થઇને તેણે સુબુદ્ધિ અમાત્યને આ પ્રમાણે કહ્યું કે- ( सद्दद्दामिण देवाणुपिया ! निग्गंथं पावयणं ३ जाव से जहेवं जं तुब्भे वयह तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपज्जित्ताणं विहरत्तए अद्दासुहं देवाणुपिया ! मा पडिबंधं तरणं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्मं पडिवज्जइ तरणं जियसत्त समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे विहरs ) હે દેવાનુપ્રિય ! આ નિગ્રંથ પ્રવચનમાં હું શ્રદ્ધા રાખું છું, આમાં હું રુચિ રાખું છું. આ નિગ્ર'થ પ્રવચન ખરેખર સત્ય વગેરે જેવું તમે કહા છે. તેવું જ આ નિથ પ્રવચન છે. એથી હું તમારી પાસેથી પાંચ અણુવ્રત અને સાત શિક્ષા વ્રત રૂપ ભાર ( ૧૨ ) પ્રકારના શ્રાવક ધમ સ્વીકારવા ચાહુ છું. આ રીતે રાજાની વાત સાંભળીને સુબુદ્ધિ અમાત્યે તેને કહ્યું-હૈ દેવાનુપ્રિય ! તમને જેમ ગમે તેમ કરે.. પ્રમાદ કરેા નહિ, સારા કામમાં માડુ' કરવું ચાગ્ય * 0 For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy