SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिदृष्टान्तः संस्कुरुत । तेऽपि तथैव संभारयंति, संभार्य जितशत्रोः ' उवर्णेति ' उपनयन्ति = समीपमानयन्ति । ततः खलु शितशत्रू राजा तदुदकरत्नं करतले आस्वादयति, आस्वादनीयं यावत् सर्वेन्द्रियगात्रप्रहादनीयं तदुदकं ज्ञात्वा सुबुद्धिममात्यं शब्दयति, शब्दयित्वा एवमवदत् - हे सुद्धे ! एते खलु स्वया सन्तः = विद्यमानाः 'जाव' यावत् सद्भूताः भावाः कुत उपलब्धाः ? । ततः खलु सुबुद्धिजितश मेत्रमवदत् - एते खलु हे स्वामिन् ! मया सन्तः यावत् सद्भूता भावा: जिनवचनत उपलब्धाः फिर उसे संस्कारित करो। इस पाठ को समुचित रूप से समन्वित करने के लिये जैसा पीछे लिखा गया है वैसा ही संबन्ध यहां जान लेना चाहिये । राजा की आज्ञानुसार उन लोगों ने वैसा ही किया । संस्कारित करके फिर वे लोग उसे जितशत्रु राजा के पास ले गये । जितशत्रु राजा ने उस संस्कारित उदक को अपनी हथेली पर रक्खा - और उसे चखा- जब चख कर उसे यह विश्वास हो गया कि यह जल आस्वादनीय एवं सर्वेन्द्रिय- गात्र प्रह्लादनीय वन गया है तब उस ने सुबुद्धि अमात्य को बुलवाया। बुलवा कर उस से ऐसा कहा - ( सुबुद्धी ! एएणं तु संता जाव सन्भूया भावा कओ उवलद्धा तणं सुबुद्धी जियसत्तू एवं वयासी- एएणं सामी मए संता जाव सम्भूया भावा जिणवयणाओ उवलद्धा, एएणं जियसत्तू सुबुद्धिं एवं वयासी- तं इच्छामिणं देवाणुपिया ! तव अंतिए जिणवयणं निसामेत्तए) सुबुद्धे ! ये विद्यमान यावत् सद्भूत भाव तुमने कहां से उपलब्ध किये है ? तब सुबुद्धि ने માટેના બધા ઉપાયો તેમજ દ્રવ્યેાથી પાણીને નિળ ખાવા. પહેલાંની જેમજ અહીં પણ આગળની બધી વિગત જાણી લેવી જોઇએ. તે લોકોએ રાજાની આજ્ઞા પ્રમાણે જ બધું કામ પૂરૂં કર્યું. પાણી જ્યારે નિર્મળ થઈ ગયું. ત્યારે તે લેાકેા પાણીનાં માટલાંઓને રાજાની સામે લઈ આવ્યા. રાજાએ અનેક સંસ્કાર વડે નિળ અનાવેલા પાણીને હથેળી ઉપર લીધું અને તેને ચાખ્યુ. ચાખ્યા બાદ રાજાને આ પ્રમાણે વિશ્વાસ થઇ ગયા કે ખરેખર આ પાણી આસ્વાદનીય અને સવેન્દ્રિય- ગાત્ર-પ્રહાદનીય થઈ ગયું છે ત્યારે તેણે સુબુદ્ધિ અમાત્યને લાવ્યે. અને ખેલાવીને તેણે આ પ્રમાણે કહ્યું. ففف For Private And Personal Use Only सुबुद्धी ! एवं तुमे संता जाव सन्भूया भावा कओ उवलद्धा तरणं सुबुद्धी जियसत्तं एवं वयासी एएणं सामी मए संता जाव सन्भूया भावा जिणवयणाओ उवलद्धा एएणं जियसत्तू सुबुद्धिं एवं वयासी तं इच्छामि देवाणुपिया ! तब अंतिर जिणवयणं निसामेत्तए ) હું સુબુધ્ધે ! એ વિદ્યમાન યાવત્ અદ્દભૂત ભાવા તમે કયાંથી મેળવ્યા
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy