SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका म०५ समवसरणे कृष्णगमनादिनिरूपणम् २१ भवणदेउलपडिसुयसयसहस्ससंकुलं' श्रृङ्गाटकत्रिकचतुष्कचत्वरकन्दरादरीविवरकुहरगिरिशिखरनगरगोपुरमासाद्वारभवनदेवकुलपतिश्रुतशतसहस्रसंकुलां शृङ्गाटकादि देवकुलान्ताः शब्दाः प्रसिद्धाः, तेषु प्रतिश्रुतानां प्रतिध्वनीनां यानि शतसहस्राणि तैः संकुला = परिपूर्णा तां तथाविधां कुर्वन् द्वारावती नगरी 'सभितरवाहिरियं ' साभ्यन्तरवाह्या सर्वतः-समन्तात् स शब्दा=भेरी शब्दः 'विप्पसरित्था ' विप्रास-विशेषेण प्रसृतः । ततः खलु द्वारावत्यां नगयों नवयोजनविस्तीर्णायां द्वादशयोजनयामायां समुद्रविजयममुखाः दशदशाहो-यावत् गणिकासहस्राणि अत्र यावच्छब्दादयमर्थोऽवगम्यते--बलदेवप्रमुखा पञ्च महावीराः, उग्रसेनादयः षोडशसहस्रपमिता राजानः सार्वत्रिकोटिसंख्यका यादवकुमाराः, षष्टिसहस्रसंख्यकाः शाम्बादयो दुर्दान्ताः, वीरसेनप्रमुखा एकविंशति सहस्रपमितावीराः, महाबलसेनादयः षट्पञ्चाशत् सहस्रममाणा बलवन्तः, तथा-रुक्मिणीप्रमुखा द्वात्रिंशत्सहस्रपरिमितामहिला अनङ्गसेनादयोऽनेकसहस्रसंख्यका वाराङ्गनाश्चेति । कौमुदीकायामेर्याः शब्दं श्रुत्वा षण देउलपडिसुयसयसहस्ससंकुलं करे माणे बारवइं नयरिं सभितरबाहिरियं सव्वओ संमंता से सद्दे विप्पसरित्था) शृंगाटक, त्रिक, चतुष्क, चत्वर, कंदरा, दरी, विवर, कुहर, गिरीशिखर, नगर, गोपुर, प्रसादद्वार, भवन, देवकुल, इन सब स्थानों में लाखों प्रति ध्वनियां उठी उन लाखों प्रतिध्वनियों से उस द्वारावती नगरी को भीतर बाहिर सब प्रकार से सब तरफ से परिपूर्ण करता हुआ वह भेरी का शब्द बहुत जल्दी इधर उधर फैल गया। (तएणं वारबईए नयरीए नव जोयणवित्थिनाए बारसजोयणायामाए समुहविजयपामोक्खा दसदसारा जाव गणियासहस्साई कोमुदियाए भेरीए सई सोच्चा निसम्म हट्ट तुट्ट जावण्हाया) इस के बाद ९ नव योजन चौड़ी और १२ बारह योजन लंबी उस द्वारावती नगरी में समुद्रविजय आदि दश दशाहों देउलपडिसुयसयसहस्ससंकुल करेमाणे बारवई नयरिं सभितरबाहिरियौं सम्पओ समता से सद्दे विप्पसरित्था " द्वारावती नसरीना ४. त्रि, यत, य१२, ४४२१, हरी वि१२, ९२, RINA२, नगर, गापुर, प्रासाह તાર, ભવન દેવકુળ આ બધાં સ્થાન માં લાખે પડઘા પડયા. ભરીને વનિ સેંકડે પડઘાઓથી દ્વારાવતી નગરીની અંદર બહાર ચેમેર પૂર્ણ રૂપે प्रसशनमधे व्यास ७ गया. “तएण वारबईए नयरीए नव जोयणवित्थिन्नाए वारसजोयणायामाए समुहवीजयपामोक्खो दसदसारी जाव गणियासहस्साई कोम. दियाए भेरीए सई स्रोच्चा निसम्म हद तुद जाव हाया" त्यार माह न યજન પહોળી અને બાર ચાજન લાંબી દ્વારાવતી નગરીમાં સમુદ્ર વિજય For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy