SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०८ शाताधर्मकथासूत्र निर्मलत्वात् , ' पत्थे' पथ्यम्=आरोग्यजनकत्वात् , ' जच्चे' जात्यम्-उत्तमगुणबत्त्वात् , ' तणुए ' तनुकं-भारणलघुकं पाचकत्वात् , 'फलिहवण्णाभे' स्फटिकवर्णाभं स्फटिकमणिवर्णतुल्यं वर्णेन-उपपेतम् ४ = प्रशस्तवर्ण गन्धरसस्पशैर्युक्तम् 'आसायणिज्जे ' आस्वादनीयम् आस्वादयोग्यं यावत् सर्वेन्द्रिय गात्रप्रह्लादनीयं जातम् । ततः खलु सुबुद्धिरमात्यो यचैव तद् उदकरत्नं तत्रैवोपागच्छति, उपागत्य करतले हस्ततले गृहीत्वा तद् ‘आसाएइ' आस्वादयति आस्वाद्य वद् उदकरत्नं वर्णेनोपपेतम् ४ वर्णादुपपेतम् - आस्वादनीयं यावत् सर्वेन्द्रियगात्र चुके लय वह परिखोदक उदकरत्न श्रेष्ठजल रूप परिणमित हो गया। ( अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उधवेयं४आसायणिज्जे जाव सविदियगायपल्हायणिज्जे ) वह उदकरत्न निर्मल होने से विलकुल स्वच्छ हो गया आरोग्य जनक होने से पथ्य रूप बन गया उत्तम गुणवाला होने से श्रेष्ठ दिखनेलगा शीघ्र पचने के योग्य हो जाने के कारण भार में वह बहुत हलका हो गया, और स्फटिकमणि के वर्ण समान वर्ण से युक्त हो गया। इसके वर्ण, गंध, रस और स्पर्श सब प्रशस्त-श्रेष्ठ बन गये । यह आस्वादनीय हो गया यावत् समस्त इन्द्रियों को एवं शरीर को तृप्ति करने वाला बन गया । (तएणं सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवागच्छइ, उवागच्छित्ता करय. लंसि आसादेह, आसादित्तातं उदगरयणं वण्णे णं उववेयं ४ आसाय. णिज्जे जाव सविदियगाय पल्हायणिज्जं जाणित्ता हट्ट तुढे बहूहि આ રીતે જ્યારે ૪૯ દિવસ પૂરા થયા ત્યારે તે ખાઈનું ઉદકરત્ન (પાણી) ઉત્તમ પાણીના રૂપમાં પરિણત થઈ ગયું. __(अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेयं४ आसायणिज्जे जाव सबिदियगायपल्हायणिज्जे) તે ઉદકરત્ન (પાણી) નિર્મળ હવા બદલ એકદમ સ્વરછ થઈ ગયું હતું, આરોગ્યજનક હોવાથી પથ્ય રૂપ થઈ ગયું હતું, ઉત્તમ ગુણ-સંપન્ન હોવાથી શ્રેષ્ઠ દેખાતું હતું, શીધ્ર પાચન થાય તેવું હોવાથી વજનમાં તે ખૂબ જ હલકું થઈ ગયું હતું પાણીના વર્ણ ગંધ, રસ અને સ્પર્શ આ બધા ગુણે પ્રશસ્ત શ્રેષ્ઠ રૂપમાં પરિણુત થઈ ગયા હતા. તે આસ્વાદની ય થઈ ગયું હતું યાવત બધી ઇન્દ્રિયને તેમજ શરીર તૃપ્ત કરનાર બની ગયું હતું (तएणं सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवागच्छइ, उवागच्छिता करयलंसि आसादेइ, आसादित्ता तं उदगरयणं वण्णेणं उबवेयं ४ आसायणिज्जे जाव सव्विदियगाय पल्हायणिज्जं जाणित्ता हतुढे बहूहिं उदगसंभारणिज्जेहिं For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy